SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पादं वासरयुग्मकं मृगतनुः पक्षत्रयं भूमिजः पडिशानि दिनानि दानवगुरु द्रविंशरात्रं बुधः षण्मासैः सह वत्सरं रविरिपुर्मास तथा भास्करः २० એક રાશિમાં ગુરૂ એક વર્ષ સુધી રહે છે. શનિ એક રાશિમાં सही व २हे छे. मृगतनु यम मे २॥शिमां सपा मे हीस २ई छ. भगण से शशिमा र मास २९ छ. दानवगुरु शु એક રાશિમાં છવીસ દીવસ રહે છે. બુધ એક રાશિમાં બાવીસ होस २3 छे. रविरिपु स (3तु) राशिमा ६ ५ २ छ. અને સૂર્ય એક રાશિમાં એક માસ પર્યત રહે છે. अथ दिनदशाविचारः जातकचंद्रिकायाम. नखमिता रविजा खशराविधर्गिजकराकुजजांगशराविदः रसगुणाः शनिजाऽष्टशरा गुरोःकरयुगास्तमसःखनगाभृगो: २१ आद्ये रवौ खाक्षिदिनं रवे: स्याधिोस्तृतीये दशवासरंच तुर्य कुजस्यानदिनं च षष्ठे विदोदशा वेददिनं हि यावत् २२ दिग्वासरं सप्तमगे शनेश्च गुरोर्दशार्के नवमेऽष्टघस्राः विशदिनं स्याद्द शमे च राहाः शेषा दशा शुक्रभवा निरुक्ता २३ सूयनी ॥ (२०) पीस टीयसनी छे. यमानी (५०) हावसनी छ. मगजनी ६२॥ (२८) हायसनी छे. सुधनी श! (५६) ही. सनी छ. शनिनी ६शा (३१) हायसनी छ. गु३नी ६शा (५८) हायस Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy