SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ મહેટી પીડા કરે છે. દશમ બુધ સુખ આપે છે. અગીયાર અર્થ साधे छे. मारो सुध हाय तो वित्तनो नाश ४३ छ. ७-८. गुरुफलं-भयं जन्मन्यायों जनयति धनस्थोऽर्थमतुलं तृतीयेऽगक्लेशं दिशति च चतुर्थेऽर्थविलयम् ।। सुखं पुत्रस्थाने रुजमपि च कुयादरिगृहे गुरु ने पूजां धननिचयनाशं च निधने धर्मगतो धनवृद्धिकरः स्यात् स्थानहरो दशमेऽमरपूज्यः स्थानधनादि ददाति स चाये द्वादशगस्तनुमानसपीडाम् १० आर्य भु३ ने सभ राशिना खाय लय St-1 १२ . બીજે હોય તો ઘણું ધન આપે છે. ત્રીજો શરીરે પીડા કરે છે. योथी अर्थ ना क्षय ४३ . पांयम सुम मा छे अरिग्रह ७४ो ।। ४३ . धून सातमी सन्मान ४२ छ. निधन मामी गु३ मेगा रेखा धनन। नाश ४२ छ. धर्मगत नवमी १३ घननी वृद्धि કરે છે. દશમો સમય ગુરૂ સ્થાનની હાનિ કરે છે. અગીયારમો ગુરૂ સ્થાનલાભ ધન આપે છે. બારમે ગુરૂ શરીરે પીડા તથા માનસિક પીડા કરે છે. शुक्रफलं-जन्मन्यरिक्षयकरो भृगुजोऽर्थदोऽर्थे दुश्चिक्यगः सुखकरो धनदश्चतुर्थः । स्यात्पुत्रगस्तनयदोऽरिगतोऽरिवृद्धि शोकप्रदो मदनगो निधनेऽर्थदाता जनयति विविधांबराणि धर्मे न सुखकरो दशमस्थितस्तु शुक्रः धननिचयकरः स लाभसंस्थो व्ययभवनेऽपि धनागमं करोति १२ Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy