SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्रकवेधः। अर्थात् प्रहाणां गतिप्रकाशकवेधलब्धः प्राप्तश्चासो द्रकवेधश्च लब्धद्रकवेधस्तस्मिन् सत्याः सत्यभाषिणः ॥ अहानी शतिनो यथार्थ ५ समनार लल्लपराशरादि मुनिम्मे हे छे. 201४२ ५९ मे विषयमा संहिता- 31नु प्रमाण मापे छ ?विलोमगत्या यदि वातिगत्या प्रयाति यो राशिमतीतमैष्यम् हित्वा तदीयं गगने चरोऽसौ दद्यात्फलं पूर्वगृहे यदुक्तम् १ वक्रातिचारेण गृहांतरेऽपि स्थितो ग्रहः पूर्वफलप्रदः स्यात् देशांतरं कार्यवशाद् गतो हि स्वदेशधर्म न जहाति मर्त्यः २ इति त्रयोदशदिनपक्षनिषेधेो ज्योतिर्निबंधे पक्षस्य मध्ये द्वितिथी पतेतां तदा भवेद्रौरवकालयोगः पक्षे विनष्टे सकलं विनष्टमित्याहुराचार्यवराः समस्ताः ५३ उपनयनं परिणयनं वेश्मारंभादि कर्माणि यात्रां द्विक्षयपक्षे कुर्यान्न जिजीविषुः पुरुषः में पक्षमा मे तिथाना क्षय यावे त्यारे रौरव काल योग छ એમ પંડિતો કહે છે. જે પક્ષ નષ્ટ હોય તે સઘળું નષ્ટ છે. યજ્ઞોપવિત વિવાહ ગૃહારંભ યાત્રા વગેરે શુભક જીવવાની ઈચ્છા २१मनार ५३३ ४२११ नही 10 अयमा पक्षस्य मध्ये द्वितिथीविहीने महाभयं रौरवसंकुलं च ॥ पक्षे प्रवाशे पतनं नृपाणां मासक्षये म्लेच्छवती वसुंधरा व ५४तर छ. तर हिवसना ५क्ष विषे मु. वि. शुभाशुभप्रकरणे विश्वघत्रेऽपि पक्षेनी पीयूषधारामा धान उत्तम विया २९५ सहित साध्य छे. જીજ્ઞાસુએ ત્યાં જોઈ લેવું. ૫૩–૫૪. Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy