SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ छायापादै रसापतैरकविंशतिशतं भजेत् लब्धांके (टका झेया शेषांक पलमादिशेत् ॥ रवेरुश्यतो नान्यः षड्गुणाध लवा: स्मृताः रविराश्यादिसंयुक्ता लमं तात्कालिकं भवेत् ॥ ઉપર લખેલાં લોકો પ્રમાણે ઘટિકા-લગ્ન બરબર મળી 1311 नथी. सूर्यपुरे मेषादिलम्नानां घटिप्रमाणम्. मेषे मीनेऽग्निघटिकाश्चंद्रपंचपलानि च वृषे कुमेऽग्घिघटिका पलानि चैकविशतिः मिथुने मकरे पंचघट्यो मुनिपलानि च कर्के घने बाणमिता नवाग्नयः पलानि च सिंहे कोप्या बाणमिता: सप्ताग्नयः पलानि च .. कन्याजूके शमिताः पलानि पंचविंशतिः ६२ श्री सूर्यपुरवासिना बालकानां सुखाप्तये घट्याद्या ह्यदयाः प्रोक्ता मेषादीनां प्रयत्नतः સૂર્યપુરમાં મેધાદિ લગ્નની ઘટિકા પળ નીચે મુજબના છે. भेष-भीन ५न पटि... ... . ... ... ... ५० ५१ १५म-ल , મિથુન-મકર , ४-धन સિંહ-વૃશ્ચિક કન્યા-તુલા Aho! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy