SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 3०५ (અથવા જળચર પ્રાણી જોવામાં આવે તે વિજ્ય, પુત્ર લાભ, ધન લાભ મળે, જે સ્વપ્નામાં તળાવમાં (પાસ) અખંડિત કમળ પાત્રમાં ધૃત–પાયનું ભક્ષણ કરે છે તે પૃથ્વિપતિ થાય, જે સ્વપ્નામાં ગામને અથવા નગરને આપત્તિ યુકત જુવે તો તે અનુક્રમે માંડલિક રાજા, पार्थिव-11 थाय (२१-३४) क्षीरं पयश्च यः स्वप्ने सफेनं दोहने कृतम् सोमपानं भवेत्तस्य अन्यथा शुभमादिशेत् रुधिरं पिबति स्वप्ने सुरा वा यदि पीयते यदि नो लभते विद्यामितरस्तु धनं लभेत् धूमं पिबति वाऽमानं धूम्रपानं च पश्यति ज्वलितं चैव योऽत्यर्थ लक्ष्म्या न स विमुच्यते आसने शयने याने शरीरे वाहने गृहे ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी चतुर्दशमहास्वप्ने यदि कापि न दृश्यते पुत्रो भवति शैडीरः शूरो वीरः प्रजापतिः वातश्लेष्माधिका यस्तु स्वप्नं पश्यति नित्यशः ध्यानं च चिंतितं दृष्टं तत्स्वप्नं शुन्यमेव व शुचिभूमिः शुचिशायी शुविवस्त्रसमाहितः शुभध्यानाश्रितः प्राणी लभतेऽत्र शुभाशुभम् शुभं स्वगुरवे वाच्यमशुभ न प्रकाशयेत् देवतायजनं जाप्यमशुभस्यापनुत्तये Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy