SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २८ भैश्याशनार्धापयसा च मुग्धा सा कौलवे स्याब्दकुलोत्थमाला ११ पक्कानभोक्त्री खरयानसुप्ता भाले मृदं केतकिमाल्यमंगे करे च दंडं दधति सुपांडुवासा विहगि तरुणी चतुर्थे 'तैतले' १२ रक्तांबरा मत्तगजोपविष्टा दुग्धं पिबेद्रोचनधारिणी च धनुर्धरा बिल्वदलैकमाला प्रौढा च गौः स्यात्करणे गराख्ये १३ कृष्णांबरा तोरणधारिणी च मृगीयजातिमहिषोपविष्टा दध्यत्ति यानं दधतीप्रगल्भाह्यर्क प्रसूना वणिजोद्भवेयम् १४ श्यामांबरा चित्रितमन्नमत्ति द्विजा च वृध्धा तुरगोपविष्टा मार्जारदाचितभालदेशा दूर्वाश्व कुंतं दधतीह विष्ठौ १५ चित्रांबरोळ गुडमत्तिपाशं धत्ते हरिद्रां तिलकं च वंध्या अजालिमालाश्वगता नृपाला संक्रांतिरेषा शकुनौ सुवेशा १६ अजप्रसूतांकुशधारिणी च मध्वत्ति वैश्यांजनभालदेशा समल्लिका कंबलसंप्रतीता सुप्ता च वंध्या चतुरंघ्रिजेयम् १७ गोवाहनास्त्रं दधती व शूद्रानग्मात्तिचाज्यं सुतकांक्षिणी व सुप्ता च कृष्णा गरुभालदेशा नागोद्भवा पाटलीपुष्पमाला १८ कपूरलेयात्ति च शर्करां सा मेघाभवा सा शरधारिणी च सन्यासिनी कुर्कुटयाजपाद्या किंस्तुघ्नजा संकरभूस्तथो; १९ यद्वाहनायंशुकभाज्यमेतन्महर्ष मेतकृतजीवनानाम् नेष्टं तयोर्वा शयितातिविष्टा श्रेष्टा च नेष्टा समकार्घवृध्यै २० ઉપલા કે માટે ચક્ર આપ્યું છે તેથી જલદી સમજી શકાશે. Aho! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy