SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ૨૭૯ કહે છે કે નહી દિનમાન લેવું, આ બાબતને વિચાર હુ તે પંડિતોનેજ કરવા વિનવું હું” જે શેષ ૨−૮ રહે તેા પિતૃ સંબંધી ખાધા समभवी, शेष ७–३-२ हे तो हेवीन । होष समन्वो, शेष १-४રહે તેા ભૂતાદિકની બાધા સમજવી. શેષ ૫–૧–રહે તે કાઇ પણ પ્રકારની બાધા નથી એમ જાણવુ. આ વાત નારદ મુનિએ કહી છે. અને તેજ પૂર્વે મળ્યે પણ કહી હતી માટે જરૂર ભરેસા पात्र छे. २०२२०३ अथाक्षतादीनां ग्रंथिस्थापनादिप्रकारः सुदिने वास्तसमये स्ववत्रेणाथ ग्रंथिकाम् बीया तंदुलादीनां सार्धमुष्टित्रयस्य च ॥ स्त्र ग्रंथिः शयनस्थाने स्थापनीया प्रयत्नतः पूगीफलं हरिद्रां च स्वर्ण रौप्यादिदक्षिणाम् निक्षिप्य ग्रंथिकामध्ये शीर्ष स्थाने ततो न्यसेत् स्वयं व्यवाय " ग्राम्यधर्म " रहितः शुचिर्भुक्तः स्वपेत्ततः २०६ प्रातर्गृहीत्वा तां ग्रंथि ज्योतिर्विद् सदनं प्रति गत्वा नत्वा प्रार्थयेत्तं स्वकार्य च निवेदयेत् ज्योतिर्विश्च ततो ग्रंथि विमुच्य पट्टिकापरि प्रसार्य त्रिविधं भागं कुर्यात्तत्र विचक्षणः अनेकविधदेोषाणामेकस्य निश्चयाय हि पर्व कृतविभागेभ्यः किंचित्किंचित्समाहरेत् समासमविभागेन विचार्य मणका वदेत् Aho! Shrutgyanam २०४ २०५ २०७ २०८ २०९
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy