SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ર૪૫ मुक्तासुवर्णमणिविद्रुमशंखदंत . रक्तांबराणि विधृतानि भवंति सिध्यै १०५ અશ્વની, રેવતી, ધનિષ્ઠા હસ્તથી પાંચ નક્ષત્રોમાં; રવિ ભીમ; शु३-शु४ मे पारे भुता, सुपर्ण-मणि-विद्रुम-त, २४त वस्त्र ધારણ કરવા એ સિદ્ધિકારક છે. ૧૦૫ मुहूर्तदीपके-त्रीषु व्यशिनगाक्षिचंद्रगुणभूधिष्ण्यानि सयक्षतः सूर्यासृगभृगुराहुविच्छनिगुरुग्लौ केतुदैवानि च सौम्याणि शुभानि पाणिवलये कर्णत्रयेऽश्वानिले पित्र्ये भाग्यमृगेशभे द्विदयिते सौम्येष्विने कामदं १०६ र ने में ने शु श्रे रा ने बु श्रे श ने गु श्रे चं थे के ने मनु में 3-५-3-२-७-२-१-३-१-सभ्य! भु। तेनी नीय सूर्य-मागण, शुर-रा-सुध-शनि-शु३-५-3तु अखे भुवा. सूर्य માહા નક્ષત્રથી ચંદ્ર નક્ષેત્ર સુધી ગણવું. શુભ નક્ષત્રોના ભાગમાં આવે છે. શુભ એમ સમજવું ચૂડે પહેરવાના નક્ષત્ર શ્રવણથી जण, वनी-स्वाती-भधा, पूर्व ३६गुनी, भगशीष, मार्दा, विशामा, સૌમ્યવાર-બુધ-ગુરૂ-શુક્ર રવીવારે કચકડાને ચૂડો પહેરવાનું શુભ છે. ग्रंथांतरे:-यावभास्करमुक्तिभानि दिवसे धिष्ण्यानि संख्या ततो वह्निर्भूतगुणाब्धिसप्तनयनं पृश्वीकरंदुः क्रमात Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy