SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ नारदीये-द्वितीया पंचमीषष्ठी सप्तमी नवमी तथा द्वादश्येकादशी ग्राह्या विष्णुयागाख्यकर्मणि आर्द्रा शतभिषा स्वाती रोहिणी श्रवणं मृगः पूर्वाषाढोत्तराषाढा ज्येष्ठाऽश्लेषा च रेवती चित्रा हस्तो धनिष्ठा स्यादनुराधा च सिद्धिदा द्वितीया, ५यभी, १७६१, सभी, नवमी, ६शी, अशी એ તિથી વિષ્ણુયાગમાં શ્રેષ્ઠ છે. આ, શતતારકા, સ્વાતી, રોહિણી श्रवण, भृगशीष, पूषा, उषा, ज्ये४, माश्वेषा, रेवती, चित्रा, (६२त, घनिष्टा, मनुराधा थे नक्षत्री सिधि मापना। छ. (७८-८०) नारदसंहितायाम्.-पुनर्वसूगुरोवारी द्वादश्यां श्रवणे तथा आर्द्रा ज्येष्ठा च मूलं च विष्णुः सर्वार्थसाधकः ८१ पुनसु, ४३१।२, (पुष्य) ६१६शी, श्रवण, मा, ज्येष्टी, भूण, अपर से सपणा नक्षत्रो स्वार्थ साधना। छे. (८१) नारदपंचरात्रे.-उत्तरासु च सर्वासु रोहिण्यां श्रवणे तथा आर्द्रा ज्येष्ठा च मूलं च आषाढा पुष्य एव च ८२ 31, Bा, , रोहिए, अप], माा, ज्येष्टा, भूण, પૂર્વાષાઢા, પુષ્ય એ નક્ષત્રો વિષ્ણુયાગમાં શ્રેષ્ઠ છે. (૮૨) __x विष्णुधर्मोत्तरे. सौभाग्यः शोभनायुष्मान् सिद्धिसाध्याः शुभः शिवः वृद्धिः प्रीतिधृतिः सिद्धो धुवः शुक्लस्तु शोभनः ४ शुक्लपक्षमारभ्य कृष्णपक्षतृतीयभागपर्यतं वैष्णवयागं कुर्यादिति नृसिंहपुराणे. Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy