SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २७३ अथ लघुरुद्रमहारुद्रातिरुद्रकोटिहोममुहूर्तम. दाने पोष्णे ध्रुवे रौद्रे हस्तपंचादितिद्वये दिनेऽर्के भौमवारे च रुद्रारंभः प्रशस्यते ७० अश्विनी, रेवती, ध्रुवसताना नक्षत्र, या, तथापाय: પુનર્વસુ, પુષ્ય એ નક્ષત્રો રવીવાર; મંગળવારને દિવસે રૂદ્રપૂજન, યજ્ઞનો પ્રારંભ કરે ઉત્તમ છે (૭૦) ___ज्योतिर्विदाभरणेऽपि. सौम्यायने दूषणमुक्तवासरेऽनिशं महाहोमविधि समाचरेत् । पूर्णाजयानंदवतीनसहिनै: सुगोचरे वैकृतकालवर्जिते ७१ हुताशनाधानहितळे वर्ग शैवश्रवाजांघ्रिशयान्वितेऽस्मिन् विदुर्महारुद्रमुखाननेकान् हामानभिज्ञा हि सुयोगयोगे ઉત્તરાયણમાં, દેવ વગરના દિવસો, ગોચર શુધ્ધિ હોય ત્યારે यो। परना हिचसोमा; पूणा; या, ना, तिथीमा, २वी-शुभવારમાં હોમવિધિનો પ્રારંભ કરે. અન્યાધાનમાં કહેલા નક્ષેત્રેમાં (पा डेबां ) या, श्रवण; शहिए, पूर्वालाद्र ५६; १२त; એ નક્ષત્રોમાં ઉપર કહેલા શુભ ગમે મહારૂદ્ર વિગેરેનો હેમ કરવો मेम ५डितो ४९ छ. (७१-७२) अथ विष्णुयागमुहूर्त विचारः विष्णुधर्मोत्तरे. चैत्रे वा फाल्गुने वापि ज्येष्ठे वा माधवे तथा माघमासेऽपि कर्तव्यो विष्णुयागः शुभावहः Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy