SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१४ अथ प्रकारांतरेण वन्हिचविचारो माधवस्कंधे तत्रादौ शिवपूजायां शिवस्य मुखाहुतिज्ञानम्. तिथिवारं च नक्षत्रं कलाभि १६ श्च समन्वितम् वेदसंख्यैहरेभागं वन्हिच विलोकयेत् एकेन वसते स्वर्गे द्वाभ्यां पातालमेवच त्रिशून्ये ३० वसते भूमौ भूमिलाके सुखावहम् शंभोः पश्चिमवक्रतो बहुधनं सौम्ये च सौम्यं फलं याम्ये हानिमहद्भयं च कुरुते प्राच्यां भयं राजतः । ऊर्च श्रीरचला यशा बहुसुखं होमे सदा चिंतयेत् सूर्याधिष्ठितभाच्छरांगगणना याबद्भवेच्चांद्रभम् पश्चिममुखे उत्तरमुखे दक्षिणमुखे अर्ध्वमुखे नक्षत्र. संख्या. पूर्व मुखे- Wi જે દિવસે શિવની પૂજા સંબંધી હેમલધુરૂદ્ર–મહારૂદ્રમાં पन्डिय: नेपानी त.. Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy