SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ૧૮૭ सुरेज्य दैत्येज्य शर्शीदुजानां वाराश्च वर्गाः शुभदा प्रयाणे आदित्य भूसूनु शनैश्वराणां वाराश्च वर्गा न शुभप्रदाः स्युः ગુરૂ-શુક્ર-ચંદ્ર બુધ-એ વારા.તથા એના વગ લગ્ન યાત્રામાં શુભ છે. રવિ-ભૌમ—શની એ વારા તથા એના વર્ગો લગ્ન યાગામાં શુભ નથી. तिथियोगिनी सारसंग्रहे. कमात्र्वोत्तराग्नेयनैऋत्ययाभ्यपश्चिमे वायव्येशानयोर्गच्छेत् योगिनी प्रतिपन्मुखा योगिनी सन्मुखा वामे यात्रायुद्धे विषादके वर्जनीया प्रयत्नेन जयदा पृष्ठदक्षिणे पूर्व स्यामुये ब्राह्मी प्रतिपद्मवमीतिथौ माहेश्वरी चोत्तरस्यां द्वितीयादशमीतिथौ एकादश्यां तृतीयायां कौमारीवह्निकाणगा चतुर्थी द्वादशीतिथ्य वैष्णवी नैऋतिस्थिता पंचम्यां च त्रयोदश्यां वाराहीदक्षिणे स्मृता षष्ठी चतुर्दशीतिथ्योरुद्राणी पश्चिमे स्थिता पूर्णिमायां च सप्तम्यां वायव्ये चंडिकादयः अमावास्याडमी तिथ्यार्महालक्ष्मीः शिवालये पूर्व, उत्तर, अग्नि, नैऋति दक्षिण, पश्चिम, वायु, प्रशान એ દિશામાં અનુક્રમે શુકલ પ્રતિપદાથી યોગિની ગમન हुरे छे. २ Aho! Shrutgyanam ३ * 4.
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy