SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ૧૭૨ अथ द्वारनक्षत्राणि. ज्येष्ठाश्विनीहस्तमघानुराधा पौष्णदुचित्रादितिमारुतं च तिर्यड्मुखं स्यान्नवकं मुनींद्वैरुदाहृतं द्वारनिवेशनाय ११ नेष्टी, चिनी, २d-मनुराधा, २५ती भृगशीष, चित्राપુનર્વસુ-સ્વાતી, એ નવ નક્ષત્રોને પંડિતો એ તિર્યપુર નામના या छ, अने तमा ६२२थापन ४२ 2 के पीयूषधारा वास्तु प्रकरणमा भांडव्य मुनीमे युछे ४ अधोमुखैर्विदधीत खातं शिलास्तथा चोर्ध्वमुखैश्च पट्टम् । तिर्यमुखैभर कपाटयानं गृहप्रवेशो मदुभिर्धवैश्च अघी भु५ संज्ञाना नक्षत्रामा पात भुक्त કરવું ઉર્ધ્વ મુખ નક્ષત્રમાં શીલાપરુબંધ વિગેરે કરવા–તિર્યમુખ નક્ષત્રમાં દ્વાર-કપાટ-ચાન–પ્રયાણ કરવાં મૃદુ–ધ્રુવ સંજ્ઞાના નક્ષત્રોમાં क्ष प्रवेश ७२३. उर्ध्वमुख, अधो मुख, तिर्यङ्मख नक्षत्रो આગળ કહ્યા છે (૧૧) अथ द्वारस्थापने वाराः गुरौ लक्ष्मी रवौ सौख्यं शुक्रे चैव धनागमः । शनैश्चरे तथा सौख्यं द्वाराशाखानिरोपणे ૨૨ ગુરૂવારે લક્ષ્મા, રવિવારે સુખ, શુક્રવારે ધન લાભ, શનિવારે સુખ મળે જે દ્વારશાખાનું સ્થાપન કરે તે (૧૨) अथ मोभमुहूर्तम्. मूले मोभे त्रिऋक्षं गृहपतिमरणं पंचगर्भे सुखं स्यात् मध्येऽष्टक्षं च देयं धनसुतसुखदं पुच्छदेशेऽष्टहानिः । Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy