SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणी वादाध्वकर्तनेषु विवर्जयोदिति वचनात् । अथ सूचीकर्म सूच्याः संबंधि कर्म घटनसविनादि । अदितिवसुभत्वाष्ट्रमित्राश्विपुष्ये नक्षत्रे सत् स्यात् । व्यवहारोज्च्चये । अदितिर्वासवं त्वाष्ट्रं मैत्रदववाजिनः । सूचीकर्म तनुत्राणमेभिरृक्षैः प्रशस्यत इति ॥ १५ ॥ ३२ अथान्यदनुष्टुभाह क्रय विक्रयो नेष्टो विक्रय ऋयोsपि न ॥ vorigerवनीवातश्रवश्चित्राः क्रये शुभाः ॥ १६ ॥ ऋयक्ष इति ॥ क्रय वक्ष्यमाणकयनक्षत्रे विक्रयो न कार्यः । तथा विक्रय नक्षत्रे ऋयोऽपि न कार्यः । दीपिकायाम् । यमाहिशक्रानिविशाखपूर्वा नेष्टाः क्रये विक्रयणेऽतिशस्ताः। पौष्णाश्विचित्रामृतविष्णुवाताः शस्ताः क्रये विक्रयणे निषिद्धा इति ॥ ननु यदा येन क्रयः कर्तव्यस्तदान्येन विक्रयः कर्तव्यः तत्र क्रयविक्रयनक्षत्राणां महाभेदादुभयविधमुहूर्तानुपपत्तिः । उच्यते । विक्रेत्रा यदा मुहूर्त विक्रयार्थं गृह्यते तदा वस्तु पृथक क्रियते तत्कर्म विक्रयशब्दवाच्यम् । यदा क्रयिणा क्रयार्थं मुहूर्तः प्रार्थ्यते तदा विक्रेत्रे मूल्यद्रव्यं दत्वा ष्टथकृतं विक्रेतृवस्तु ग्राह्यं तत्रयशब्दवाच्यमिति मत्वा यथाकथंचित्समाधेयम् । तत्र क्रयमुहूर्तः रेवती शततारा अश्विनी स्वाती श्रवणं चित्रा एतानि मानि क्रये शुभानि विक्रये निषिद्धानि च ॥ १६ ॥ अथ विक्रयविपण्योर्मुहूर्तं शार्दूलविक्रीडितेनाह पूर्वाशकृशानुसार्पयमभे केंद्रद्विकोणे शुभैः पदत्र्यायेष्वशुभैर्विना घटतनुं सन्विक्रयः सत्तिथौ ॥ रिक्ताभौटान्विना च विपणिमित्रध्रुवक्षिप्रभैलग्नेचंद्रासते व्ययाष्टरहितैः पापैः शुभैर्व्यायखे ॥ १७ ॥ पूर्वाद्वीशेति ॥ द्वीशं विशाखा पूर्वादिनक्षत्रेषु केंद्रेषु प्रथमचतुर्थसप्तमदशमेषु द्वितीये कोणें नवपंचमे शुभैः सद्भिः षट्त्रयायेषु पापग्रहैः सद्भिः घटतनुं कुंभलनं विना त्यक्त्वा सत्तिथौ रिक्तामारहिततिथौ विक्रयः सन् शुभो ज्ञेयः । अथ विपणिः पण्यवीथिकागृहे स्थित्वा क्रयविक्रयाख्यं कर्म रिक्तातिथिभौमवारकुंभलग्नानि वर्जयित्वान्येषु तिथिवारलग्नेषु मित्राणि मृगरेवतीचित्रानुराधाः ध्रुवाणि रोहिण्युत्तरात्रयं क्षिप्राणि हस्ताश्विपुण्याः एतैर्भर्लग्ने चंद्रसिते मूर्ती चंद्रे सिते च सति व्ययाष्टरहितैः पापग्रहैः सद्भिः शुभैर्यायखे द्वितीयैकादशदशमेषु सद्भिर्विपणिः शुभा स्यात् ॥ १७ ॥ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy