SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामण्यनुक्रमणिका।. पृष्ठांकाः । प्रकरणानि | पृष्टांकाः प्रकरणानि २१२ गृहारंभेवृषवास्तुचक्रम् २१८ फलविशेषाच्छुभसूचकं योगद्वयम् २१२ सौरचांद्रमासैक्येन प्राच्यादिदिक्षु द्वारा- २१९ अन्ययोगद्वयमशुभम् णि गृहनिर्माणनक्षत्राणि सूतिकागृहनि- २१९ द्वारचक्र सफलम् र्माणप्रवेशौ च २१४ प्रागभिहितसौरचांद्रमासानां प्रकारांतरे- गृहप्रवेशप्रकरणम् १३ णैकवाक्यता |२२० तत्र प्रवेशश्चतुर्विधः २१५ तिथिपरत्वेन द्वारनिषेधः २२० कालशुद्ध्यादिकम् २१५ गृहारंभे पंचांगशुद्धिः लगशुद्धिश्च २२१ जीर्णगृहप्रवेशे विशेषः २१५ देवालये गृहारंभे जलाशये च विदिग- २२२ गृहप्रवेशदिनात् प्राग्वास्तुपूजाविधिः वस्थितराहुमुखं सफलम् २२३ लग्नशुद्धिस्तिथिवारशुद्धिश्च २१६ गृहकूपनिर्माणे दिगवस्थित्या फलम् २२४ वामरविः २१७ कूपे कृते गृहमध्ये करिष्यमाणानां उप- २२४ प्रवेशे कलशवास्तुचक्रम् करणगृहाणां दिक्परत्वेन करणम् |२२५ प्रवेशोत्तरकालीनकर्तव्यविधिः २१७ गृहस्य आयुर्दाययोगद्वयम् २२६ ग्रंथसमाप्तौ पितामहवर्णनम् २१८ अन्ययोगद्वयम् २२६ क्रमप्राप्त स्वपितवर्णनम् २१८ अन्यत् योगत्रयम् २२७ स्वनामकथनपूर्वकं ग्रंथसमाप्तिः २१८ गृहस्य परहस्तगामित्वे योगः इति अनुक्रमणिका समाप्ता ॥ Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy