________________
प्रकरणानि
मुहूर्तचिंतामण्यनुक्रमणिका। पृष्ठांकाः प्रकरणानि
| पृष्ठांकाः ४७ त्रिपादनक्षत्राणि द्विपादनक्षत्राणि च
संक्रातिप्रकरणम् ३ ४८ अभुक्तमूलस्वरूपम्
६७ नक्षत्रवारवर्शन संज्ञाफलं च ४८ मूलाश्लेषानक्षत्रोत्पन्नस्य चरणवशेन शु. ६७ दिनरात्रिविभागेन संक्रांतिफलं उत्तराभाशुभफलम्
यणदक्षिणायनसंज्ञा च ४९ मूलवृक्षविचारः
६८ अवशिष्टसंक्रांतिषु षडशीतिमुखादि४९ मूलनिवासस्तत्फलं च
संज्ञाः ५० मूलप्रसंगाढुष्टगंडांतनिमित्तेषु ज तस्य ६८ संक्रांतौ गौणमख्यक्रमण कालः परिहारः
६९ अर्धरात्रसंक्रांतिषु मकरकर्कटयोश्च वि५० मूलशांतिः
शेषः ५४ आश्लेषाशांतिविधिः
६९ उदयास्तादिवचनस्यापवादः ५४ गंडांतशांतिविधिः ५५ ज्येष्ठाशांतिविधिः
७० विष्णुपदादिविशेषः ५५ दिनक्षयव्यतीपातयोगादिशांतिः
७१ सायनांशसंक्रांतिस्तत्पुण्यकालश्च ५६ कुहूसिनीवालीदर्शनिर्णयः
७२ जघन्यबृहत्समनक्षत्राणि
७२ संज्ञाप्रयोजनम् ५६ सिनीवालीकुहूशांतिः ५८ दर्शशांतिः
७२ कर्कसंक्रांतावब्दविंशोपकाः ५८ कृष्णचतुर्दशीजननशांतिः
७३ कीदृशस्य रवेः संक्रमो जातस्तत्फलम् ५९ एकनक्षत्रजननशांतिः
७३ संक्रांतेः करणपरत्वेन वाहनादि ६० गोमुखप्रसवशांतिः
७४ संक्रांतिवशेन प्रतिमनुष्यशुभाशुभफलम् ६० त्रीतरशांतिः
७४ कार्यविशेषे ग्रहविशेषबलं सामान्यतो ६१ सूर्यचंद्रग्रहणजननशांतिः
ग्रहबलं च ६१ ज्वराद्युत्पत्तिकालीननक्षत्रशांतिः ७५ अधिमासक्षयमासलक्षणम् ६२ नक्षत्रदेवताध्यानानि ६३ काकमैथुनदर्शनशांतिः
अथ गोचरप्रकरणम् ४ ६३ कपोतादिशांतिः
७६ रव्यादिग्रहाणां गोचरफलम् ६४ पल्लीसरठशांतिः
७७ वामवेधः शुक्लपक्षे चंद्रबलं च ६४ अश्विन्यादिनक्षत्राणां तारकामानम्
७७ द्विविधवेधे मतद्वयम् ६४ अश्विन्यादिनक्षत्राणां स्वरूपम्
७८ ग्रहणीयनक्षत्रफलं ग्रहणीयराहुगोचर६५ जलाशयारामदेवप्रतिष्ठामुहूर्तः
फलं ग्रहाणां शुभप्रतीकारो दुष्टग्रहण६५ देवप्रतिष्ठायां सामान्यतो लग्नशुद्धिः
दर्शननिषेधश्च । ८२ चंद्रबले विशेषः
Aho ! Shrutgyanam