SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणौ शेषाधायक इति यावत् । लक्षणया तदर्थोक्तदिनशुद्धयादि संस्कारशब्देनोच्यते । तस्य प्रकरणमुपक्रमः। ते च संस्कारा गर्भाधानादयोऽष्टचत्वारिंशत् । तत्र गर्भाधानं प्रथमसंस्कारः । स च रजस्वलारूयधीनः । ततो रजोदर्शनाच्छुभाशुभफलमुक्तं वसिष्ठेन । प्रथमरजोदर्शनतः शुभाशुभं भवति सर्वलोकानामिति । तत्र शुभसूचकरजोदर्शनमनुष्टुभाह- . अथ संस्कारप्रकरणं प्रारभ्यते ॥ आद्यं रजः शुभं माघमार्गराधेषफाल्गुने ॥ ज्येष्ठश्रावणयोः शुक्ले सहारे सत्तनौ दिवा ॥१॥ आद्यमिति ॥ राधो वैशाखः । इष आश्विनः । अन्ये प्रसिद्धाः । एषु मासेषु आद्यं रजः प्रथमोद्भवं रजोदर्शनं स्त्रीधर्मः शुभं भविष्यच्छुभसूचकम् । तथा शुक्ले शुक्लपक्षे कृष्णपक्षे तु दशमीपर्यंतं मध्यमं ज्ञेयम् । कृष्णपक्षस्य दशमी मध्यमं फलमादिशेदिति । यावदिति शेषः। सहारे सतां चंद्रबुधगुरुशुक्राणां वारे सत्तनौ समीचीनलग्ने शुभस्वामिकलग्ने दिवा दिवसे आद्यं रजोदर्शनं शुभमित्यर्थः । अत्राशुभफलापवादमाह वसिष्ठः । अशुभमपि समस्तं चार्तवं संप्रभूतं सुरगुरुसितयुक्ते वीक्षिते वाथ लग्ने । तिमिरामिव कठोरज्योतिरुत्पत्तिकाले क्षयमथ समुपैति प्राप्नुयादीप्सितानि ॥ कठोरज्योतिः सूर्यः ॥ १॥ अथात्र शुभमध्याशुभनक्षत्राण्यनुष्टुभाह श्रुतित्रयमृदुक्षिप्रध्रुवस्वातौ सितांबरे॥ मध्यं च मूलादितिभे पितृमिश्रे परेष्वसत् ॥२॥ श्रुतित्रयेति ॥ श्रवणत्रयमृदुक्षिप्रध्रुवस्वातीनक्षत्रेषु सितांबरे श्वेतवस्त्रे चाद्यं रजः शुभमिति पूर्वेण संबंधः । मूले दितिभं पुनर्वसुः पितरो मघा मिश्रे कृत्तिकाविशाखे एतेषु नक्षत्रेषु मध्यमम् । परेषु भरणीज्येष्ठाश्लेषापूर्वात्रयेषु असत् अनिष्टम् । अत्र विशाखामूलयोर्मध्यमत्वाभिधानं वसिष्ठवाक्ये दुष्टफलश्रवणात् । द्विदैवमं पुष्पवती प्रमत्ता कृत्यैव मोघामयवैरिसंघा । मूले प्रकामाधिकहीनसत्वा स्यात्सर्वभक्षोद्धतदोषचित्तेति ॥ २ ॥ अथ निंद्यरजोदर्शनं शालिन्याहभद्रा निद्रा संक्रमे दर्शरिक्ता संध्याषष्ठी द्वादशीवैधृतेषु॥ रोगेऽष्टम्यां चंद्रसूर्योपरागे पाते चाचं नो रजोदर्शनं सत् ॥ ३॥ भद्रेति ॥ भद्रा प्रसिद्धा । निद्रा निद्रावस्थायाम् । संध्या प्रातमध्याह्नसायंसंध्या। उपरागे ग्रहणे । पाते व्यतीपाते महापाते च शेषं स्पष्टम् । आद्यं रजोदर्शनं नो सत् अनिष्टफलमित्यर्थः ॥३॥ अथ रजस्वलास्नानमुहूर्त वसंततिलकयाह Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy