SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ २० मानसोल्लासः । ततोऽधस्तपनोदे (नोद्दे )शे द्विमात्रे सूत्रपादपे (तनम् ) । तैंद्याति शङ्खमध्येन कर्णाग्रादूर्ध्वमङ्गलात् ॥ २०७ ॥ शिरसः पृष्ठेर्कूर्मस्य प्रोष्टँमङ्गुलतो व्रजेत् । वेष्टितं घटते सूत्रं स्थापने वामतः क्रमात् ।। २०८ ॥ ततोऽङ्गुलं समुत्सृज्य सूत्रपातं प्रकल्पयेत् । कैंचोत्सङ्गाद्भुवोपान्ता कर्णाग्राच्छीर्षकूमम् । ॥ २०९ ॥ ततोङ्गुलं परित्यज्य समारभ्य कनीनिकाम् । अपाङ्गात्पिप्पलीमूर्द्धशिरोगतर्ध्वकं नयेत् ॥ २१० ॥ त्यक्त्वा कलां ततः पूर्ते ( सूत्र ) नासामध्ये निवेशितम् । कपोलोच्चप्रदेशेन नेर्यौच्छ्रान्त (च्छोत्र ) स्य मध्यतः ॥ २११ ॥ ततोऽङ्गुलैद्वये सूत्रं नासाग्रेण कपोलयोः । कर्णमूलान्नयेत्पृष्टं केशोत्पत्तिप्रदेशतः ।। २१२ ॥ तैंतोऽङ्गुलद्वयं सूत्रं नासाग्रेण कपोलयोः । ततो द्य(तःसा)र्धाङ्गुलं त्यक्त्वा वक्रमध्याद्विनिःसृतम् ॥ २१३ ॥ सूत्रं सृक्कर्मदेशेन प्रापयेत्तत्कृकाटिकाम् । ततश्चार्धाङ्गुलं त्यक्त्वा सूत्रं स्यादधरोष्ठजम् ।। २१४ ॥ हनुसन्धिविभागेन यावत्पश्चिमकन्धरम् । ततोऽङ्गुलद्वयं त्यक्त्वा हन्वये सूत्रमिष्यते ॥ २१५ ॥ कन्धरात्स्कन्धसन्धेि' तत् समत्वेन प्रपद्यते । ततः कलाद्वये त्यक्ते हिक्कायां भुजशीर्षयोः ।। २१६ ॥ अधस्तात्ककुंदैः सूत्रं परावृत्यै प्रकल्पयेत् । सप्ताङ्गुलं समुत्सृज्य सूत्रं वक्षस्थलोद्भवम् ॥ २१७ ॥ [ अध्याय १ १ F नो । २ D शेद्वि । ३ D पा । ४ A दद्या BD ददा । ५A थकू । ६ F क। ७ Dथ A टि । ९A त्रं । १० B कण्ठो D भ्रुवोः सः । ११ A न्तां । १२ Aकम् । १३D पं. A प्पि । १४ D र्धिकेतुये, १५ B. Fयौ के । १६ A याव । १७ A मूलद्वयं । १८ F adds this line 1. १९ A ज्य । २० A न्वाग्रं । २१ A देशे । २२ A दं । २३ H वर्त्य । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy