SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीसोमेश्वरभूपतिविरचितः मानसोल्लासः। द्वितीयो भागः। उपभोगाः प्रवक्ष्यन्ते विस्तरेण मयाऽधुना । नाम्ना ये पूर्वमुद्दिष्टा विंशतिस्तु यथाक्रमम् ॥ १॥ वैशाखे फाल्गुने मागें सहस्ये श्रावणे तथा । शुक्लपक्षे गृहान्कुर्यात्सर्वकामफलप्रदान् ॥ २॥ .. उत्तरात्रितयं चित्रा रोहिणी स्वातिरेव च । ज्येष्ठा मृगशिरो मूलमश्विनीहस्त एव च ॥ ३ ॥ ऋक्षाण्येतानि शस्यन्ते सर्वदा वास्तुकर्माण । क्रूरग्रहैरदुष्टानि सौख्यदानि भवन्ति हि ॥४॥ आदित्यं मङ्गलं त्यक्त्वा सर्वे वाराः शुभावहाः। गृहकर्मणि शस्यन्ते वास्तुविद्याविशारदैः ॥५॥ नन्दा एकादशी षष्ठी प्रतिपञ्चेति कीर्तिताः । पञ्चमी दशमी पर्व पूर्णा एता निरूपिताः ॥ ६ ॥ नन्दाः पूर्णश्च तिथयो मन्दिरारम्भणे शुभाः । नातिक्षीणे निशानाथे गृहारम्भौं भवन्ति हि ॥७॥ १ A पुष्ये च. २ A त्य. ३ Fण. ४ A म्भे. Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy