SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ २९८ मानसोल्लासः । पृष्ठतचानुगच्छन्ति पङ्किस्थास्तु शनैः शनैः । ततो नृपान्तिकं यान्ति मृगः सर्वे भयातुराः ॥ ६१ ॥ वीर्थिर्द्वयेन धावन्ति रुरुसारङ्गसंवराः । हरिणः सूकरा व्याघ्रा को ऋक्षाच जम्बुकः ॥ ६२ ॥ 99 १२ विध्येत्तांश्च महीपालो नाना मुखशिलीमुखैः" । 3E धावतो वीथियुग्मेन लक्ष्यलाघच (व) संयुतः ॥ ६३ ॥ प्रकारमन्यं वक्ष्यमि तथा काण्डपटाश्रयम् । बलीवर्दकरैः पुम्भिर्बहुभिर्मृगसञ्चयान् ॥ ६४ ॥ कृतानेकत्र मिलितान् विश्वैस्तान् स्वेच्छय स्थितान् । वायोरेधस्तनाद्देशात् शकटद्य हूँ (टाग्रह) तैः पदैः " ॥ ६५ ॥ ३१ ३० वेष्टयेयुः समन्तात्ते बलीवर्दतिरोहिताः । दूरतो दृष्टिपात (:)स्या मा (मा) तस्य यथाप्यधैः ॥ ६६ ॥ ३६ ३७. वायोरधस्तथा पार्श्वे वेष्टयित्वा पदैः सितैः । वेष्टयेयुतं पार्श्वभागं न (गम )शेषितम् ॥६७॥ (प)टनाक्रम्य तिष्ठन्ति समन्तालुब्धका दृढम् । यथा समीरणस्यापि निष्कासो दुर्लभो भवेत् ॥ ६८ ॥ एवं कृत्वा ज (न) येयुस्ते नृपैः(पं) प्रियजनैर्वृतः तम् ) । ततः प्रविश्य भूपालः पूर्ववद्विपार्थः ॥ ६९ ॥ बलीवर्दकरैस्तज्ज्ञैर्विधृतान्मृ(मृ)गयूथकान (काः) । समन्तात्परिधावन्त यान्ति नृपसम्मुखम् || १६७० ॥ [ अध्यायः १५ १ A पङ्क्तीस्थासु । २ A नै । ३ A नै । ४ A गा । ५ A तयातुर । ६ Aवी । ७ A रंससंवरा । ८ AS A करु । १० A का । ११ Aता । १२A हि । १३ Aसु । १४ A सीलि । १५A खे । १६ A विवि । १७ Aक्ष । १८ Aक्षा । १९ A लिवर्छ । २० A रै पुं । २१ A बहु । २२ A मृ । २३ A श्वास्ता । २४ A या... । २५ A रयोष । २६ A देशा । २७ D व्याहृतै । २८ A दै । २९ Aष्ट । ३० A ते । ३१ A लिव६ । ३२ A ता । ३३ A दु । ३४ A या । ३५ Aथद । ३६ A दै। ३७ A शितै । ३८ A द्रु । ३९ A त्पुर्व । ४० A गां । ४१ A ते । ४२ A म । ४३ A लु । ४४ A मि । ४५ A थे । ४६ प ४७ A भृ । ४८ A त । ४९ A श्रीत । ५० A लि । ५१ Aरि । ५२ A वि । ५३ A मृगयुथकम् । ५४ A पं । ५५ A अयोति । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy