SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४ ] मानसोल्लासः । बलीवईकरं पश्चादानयेत निजान्तिकम् । बलीवईतिरोधानानुत्यय (प्या) भ्रौम्य तत्व (त्व) तः ॥ ३१ ॥ ततस्त्वैरण्यहरिण इतैश्चेतश्च धावति । वायोरुँध्र्त्रमधो गत्वा ज्ञात्वा गन्धं तु मार्गजम् ॥ ३२ ॥ रूपम तथा गन्धमनुभूय स्मरातुरः । आयात्यसन्नमं (म) त्रस्तो रिरंसुह (ई) रिणो यदा ॥ ३३ ॥ १४ तदा क्षीवपदं गत्वा ज्ञात्वा वायुमधो वसनें । पूर्ववत्प्रेरयेदेणीमेणं निकटमानयेत् ॥ ३४ ॥ पापर्धिकाः समुत्थाय वैणी (ण) कृत्वा तमेणकम् । मुष (ख) मुष्टिसमायोगाद्वैवाशब्दं प्रकुर्वते ।। ३५ ।। २३. शृङ्गं धृत्वा विमुञ्चन्ति वरं बध्नन्ति शृङ्गन्योः । एवं गैलतिकं ज्ञात्वा विज्ञपेयुर्महीभुजम् || ३६ || २६ ततो राजा प्रमोदेन प्रमदाजनसंयुतः । प्रसादचिन्तकैः सार्धं बलीवर्दतिरोहितः ॥ ३७ ॥ आगत्य हरिणस्थानं पाणवादाय कार्मुकम् । अर्धचन्द्रं" शरं मौन्य सन्धाय निशितं नृपः ॥ ३८ ॥ ३७ विध्यत्तु कन्धरां तस्य यर्थौ राहोः शिरो हरिः" । तेनोत्कर्षमवाप्नोति चापकर्मणि पार्थिवः ॥ ३९ ॥ दीपजैवं समाख्याता मृगया चित्तहारिणी । भूलोकम देवेन भुवनख्यार्तकीर्तिना । १६४० ॥ २९५ १ A दा । २ A छा । ३ A त्वश्यतसून । ४ À स्वराणा । ५A र । ६ A ते । ७A रु।८ A न्धनु । SA जैकं । १० Aरु । ११ A तू । १२ पु । १३ A त्पाय । १४ A चं ह । १५ A सेत् । १६ A यने । १७ A ति । १८ A छायन् । १९ A वेणी । २० Aक । २१ A मू । २२ D दैवाच्छ । २३ A ये । २४ D लग । २५ A जये । २६ A हिभु । २७ A ता । २८ A गतकै । २९A तः । ३० A णां । ३१ A न्द्र । ३२ A व्या । ३३ A संजा । ३४ A पं । ३५ A धातु । ३६ A त्वा । ३७ A रि । ३८ A वा । ३९ A प्र । ४० A तू । ४१ A ल । ४२ A तू । ४३ A कि । ४४ A ता । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy