SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ - ९८४ मानसोल्लासः । श्रवसी सम्मुखीकृत्यं पुर्च्छमुन्नम्य सम्भ्रमात् । • ग्रासलुब्धस्ततः क्रोडाश्चरन्ति चणकान्पुनः ।। २१ ॥ एकैद्वित्रिक्रमात्तेषां चणकान्निक्षिपेद् बहून । ततो गन्धं सहन्ते ते सु (सु) करा ग्रासलालसः || २२ | प्रसृत्या सम्मितान्पश्चार्च्चणकान्निक्षिपेत् पुरः । चणकक्षेपसमये शब्दं कुर्याच्छेने (:) शनै (:) ॥ २३ ॥ एवं शब्द सहान्कुर्याद्वराहान्मृगयुरान् । ततो यष्टिं समादाय पृष्ठकण्डूयकं चरेत् ॥ २४ ॥ २७ ततोऽवतीर्य महिषोंकि ( कि ) यद्भिर्दिवसैः सुधीः । हस्तेन चणकान्दद्यात्पिष्टपिण्डांश्च लुब्धकः ॥ २५ ॥ ततः कण्ठे निबन्धीयाद् घण्टी (ण्टां ) नादैवत शुभम् । एवं विश्वासमौनीँयै नाम कुर्यात्पृथक् पृथक् ।। २६ ।। बहवो महिषारूढाः स्वकुर्वन्त्यथ सुकरानेँ । एवं संयोजितान्को लान्पृथक्स्थानस्थित बहून् ॥ २७ ॥ एकत्र मेलने तज्ञो विपिने सुखधामा । निर्जनं तृणभूयिष्टं लताविटपिसकुलम् ॥ २८ ॥ ४१ वासार्थं कल्पयेत् स्थानं सोदकं पोत्रिणीं सुखम् । विलोरुद्रमस्थाने वेद" कुर्याद्विचक्षणः ॥ २९ ॥ हस्तमात्रसमुत्सेधां मध्यभागसमुन्नताम् ! तस्याः पार्श्वे कटैर्मित्तिं कल्पयेर्देपचारिणीम् ।। १५३० ।। ५३ [ अध्यायः १५ १५D तं । १ A सी । २ A समुखि । ३D त्वा । ४A छ । ५ । ६ A संत्र । ७A ष्वा । ८A न । ९A के । १० A तेषा । ११ A निक्षये । १२ Aध । १३ A त । १४ A सा । १६ A च । १७ A नि । १८ र १९A छ । २०D नः २१ A है । २२ Aश्व । २४ Aति । २५ Dषं । २६ A दि । २७ A धि । २८ द । २९ A तो । ३० A ताम् । ३२ A या । ३३ A प्र । ३४ । २३ प्र । ३१ A मा । प्र । ३५ A स्त्री । ३६ A रा । ३७ A ताब | ३८ हु । • A । ४१ A ति । ४२ A तू । ४३ A ये स्था । ४४ A णा । ४५A रूषां । ४६ A दि । ४८ A ण । ४९ A शेर्पा । ५० A । ५१ A तित्ति । ५२ A दं । ५३ A णि । ३९A नैं । रुixs ४० Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy