SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २५४ मानसोल्लासः । खारडीकेण संयुक्ता (क्ता) गेरज्या जायते तु यः । विस (ग): स समाख्यातो मिश्रजातिर सन्ततिः ॥ ७४ ॥ कच्छदेशं परित्यज्य ये ऽन्यदेशसमुद्भवः । अशोणमस्तकाः सर्वे लावकः पाशु(पांसु) लाः मताः ॥ ७५ ॥ खारपांसुलयोगाच्च लावः समुपजायते । वेसो नाम संज्ञेयः पांसुलानामयं बली ॥ ७६ ॥ सर्वेषामुत्तमः प्रोक्तः खारडीर्विगरेंस्तथा । वेरसः पांसुलश्चैव मध्यमौ परिकीर्तितौ ॥ ७७ ॥ पांसुलः पांसुलेनैव युद्धं कर्तु भवेत्क्षमः । १२ 93 रञ्ज लाविका श्रेष्ठा विगराणां प्रसूतये ॥ ७८ ॥ युद्धकर्मसु गेरञ्जः कातरः परिकीर्तितः । आश्विनात्फाल्गुनं यावत् प्रसूयन्ते तु लावकाः ॥ ७९ ॥ तिलपुष्पोद्गमे जाता अग्रजाः परिकीर्तिताः । मधूकपुष्पपते तु पाश्चात्या इति विश्रुताः ।। ११८० ।। तस्मादाश्वयुजे तेषां यत्नं कुर्वीत सन्ततेः । tal arts orat महाकाय सुलक्षणी ॥ ८१ ॥ पञ्जरेषु विनिक्षिप्य पोषयेच्च प्रयत्नतः । गोधूमपिष्टसंयुक्तं मत्स्यमांसं सुचूर्णितम् ॥ ८२ ॥ जलोष्मस्वेदितं तैलमृदितं करपल्लवैः । अङ्गुष्ठतर्जनी योगात्सेवाः कुर्याद्यथाविधि ॥ ८३ ॥ ताभिः सम्पोषेयल्लावी यवनालार्द्रबीजकैः । प्रियङतण्डुलैस्तद्वन्मुद्गानां विदलैरपि ॥ ८४ ॥ त्रिकालं भोजयेदेताः पानीयं पाययेदपि । करीषसार्ध (सान्द्र) चूर्णेन मृत्तिकामिश्रितेन च ।। ८५ । [ अध्यायः ८ १ D वरार । २ A यो । ३ A वा । ४ A आ । ५A कास्ते । ६ DS शुभावहाः । ७A has । विचित्रं यस्य सर्वोङ्ग विगरो नामनामतः । ८ A चे ९ A य १३ D व । १४ D यातेषु । १५ A गो । १६ A ज्जीः । २• D सर्वाः । २१ A द्यवाकृतीः । १०D लः । ११ A वत्क्ष । १२A गो । १७ A र्लावार्म । १८ A यः । १९ A णः । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy