SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४] मानसोल्लासः । आरे' सुनिशिते कृत्वा भूमिं संसिच्यै वारिणा । तन्मृदा लेपयेत्पादावृर्ध्वं तालु च शेखरम् ॥ १४ ॥ अनेनैव प्रकारेण कुर्वीरन (र्वाणः) प्रतिशस्यते । मिश्रपादो जयेच्छ्रेतं तं श्वेतो जयमेचकम् ॥ १५ ॥ मिश्रपादो जयेत्कृष्णं एवं पक्षान्तरैः सह । योधयेत्कुक्कुट पश्चाद्धीरनीराजितावुभौ ॥ १६ ॥ विकीर्णकैंसर गतौ चञ्चुप्रान्तेन मस्तकम् ॥ का' केसरारूढां चिबुकालम्बिकूर्चिकाम् ॥ १७ ॥ पृष्टं पुच्छं तथा धृत्वा धृत्वा पादप्रहारिणौ । मुखदेशं विभिन्दैन्तावारघातैः परस्परम् ॥ १८ ॥ वमन्तौ रुधिरं वक्रात्स्रवच्छोणितमस्तकौ । मुहुर्मुहुर्धार्यमाणौ मार्जकैः पाय ( द ) तोदकैः * ।। १९ ॥ वाससा विश्वै(ध्य) मानौ तौ मुच्यमानौ पुनः पुनः । धावन्तावनुगच्छन्तौ भ्रमन्तौ तापि कचित् ।। ११२० । सम्मुखौ पुनरायातौ गोपायन्तौ च मस्तकम् । ५४ दष्टञ्चुक शान्तौ पाता (दा) घातविवर्जितौ ॥ २१ ॥ निश्वसन्तौ विकास्यास्यं शिथिलीकृतपक्षकौ । लपुच्छी स्तब्धपादौ तिष्ठन्तौ च संवेपथू (थु ) || २२ ॥ सन्दष्टचञ्चु शान्तौ पादाघातविवर्जितौ । लिखिताविव तिष्ठन्तौ जङ्घान्तर्न्यस्तमस्तकौ ॥ २३ ॥ 93 पक्षान्तस्थितवत्रौ च मिथः संश्लिष्टकन्धरौ । घटिताविव तिष्ठन्तौ चेष्टहीनौ च कुक्कुटौ ॥ २४ ॥ न स्पृष्टव्यौ तथा भूमौ मार्जकैर्धर्मवर्तिभिः । अन्यथा मार्जकैः स्थित्वा प्रोज्छनीयमसृक् सृतम् ॥ २५ ॥ २४९ १ D रा । २ Aमि । ३ Aध्य । ४ A लू । ५A ष्ण । ६ Aटं । ७ D करगा चञ्चु । ८ D निज ।९ A टी । १० A र्च । ११ A कृ । १२ D द्यायचा । १३ A तं । १४ A के । १५D विद्य । १६ A तु । १७ D तावपिच । १८ D Omits this line | १९A क्ष्ण । २०D यथापशू । २१ A गत । १२ D ट । २३D च्छा । ३२ Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy