SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २४२ मानसोल्लासः । पत्रिकालम्बनं कृत्वा ध्वजदण्डं समुत्क्षिपेत् । ततः प्रसादचित्तैश्च कुक्कुटाहवलम्पटैः ।। १०३० || प्रतिपक्षीकृतं (तैः सार्धं योधयेत्कुक्कुटान्नृपः । प्रत्यर्थिषु तथा मुख्यां विधाय प्राणवल्लभाम् ॥ ३१ ॥ तया सह प्रकुर्वीत कुक्कुटाहवमुत्तमम् । वारे शनैश्वरे रात्रौ सम्माये धरणीतलम् || ३२ ॥ सुलिप्ते मन्दिरस्यान्तरालिखेद्रतिमण्डलम् । ग्रन्थिभ्यां नियतं सूत्रं कृत्वैकादशमुष्टिकम् || ३३ || चतुरस्रं प्रकुर्वीत तेन मण्डलकं समम् । प्राक्प्रत्यगायते रेखे द्वे मध्ये दक्षिणोत्तरे ॥ ३४ ॥ एवं नवपदं क्षेत्रं समं यत्नात्प्रकल्पयेत् । मध्यमं ब्रह्मणः कोष्टं प्रयमिन्द्रस्य कोष्टकम् || ३५ ॥ वन्हेराय कोष्टं दक्षिणं यमकोष्टकम् | नैऋ (ऋत्यं नैऋ (ऋतं कोष्टं पाश्चात्यं वरुणस्य च ।। ३६ ।। वायव्यं वायुसंज्ञं स्यात् कौबेरं भैरवास्पदम् । ईशानमीशकोष्टं स्यात् तत्माच्या बहिरालिखेत् || ३७ ॥ सूर्यमण्डलकं वृत्तमर्थमिन्दोच मण्डलम् । दक्षिणे दिङ्मुखे लेख्यं क्षुरिके शक्रकोष्टके || ३८ ॥ उत्तराग्रा भवेत्पूर्वा दक्षिणा पश्चिमानना । इन्द्र हल्लिखेत्पूर्वं कोष्टकं तत्प्रमाणकम् ।। ३९ ।। तोरणालङ्कृतं कुर्यात्रिशूलत्रय भूषितम् । अग्निकोष्ठस्य तत्को चुल्लवद्विन्दुकत्रिकम् । १०४० ॥ आलिखेयमकोष्ठस्य याम्ये रेखासमाश्रिता (तम्) | मातृकागणमुद्दिश्य पङ्क्तिो बिन्दुसप्तकम् ॥ ४१ ॥ [ अध्यायः ७ १ A समर्प्य । २ D सेआ । ३ A न्धि । ४ A प्रच्या । ५ D नैर्ऋतं कोष्टं पाश्चात्यं ज्ञेयं तद्वरुणस्य च । ६ A तेर । ७ D च्यामिन्द्रकोष्टकं । ८ A गोदङ्मुखं । ९D ख्ये । १० A स्यायामे । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy