SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४ ] मानसोल्लासः । अधुनाडूविनोदोऽयं वर्ण्यते सोमभूभुजा । के(येन वा युध्यते सार्धमेकः खलकधार्मेनि ॥ २८ ॥ समेनास्त्रेण यस्तज्ज्ञैरङ्गः स परिकीर्तितः । अङ्काश्च त्रिविधाः प्रोक्तास्तेषां वक्ष्यामि लक्षणम् ॥ २९ ॥ अभिधानं नाम तेषां कारणैश्च पृथक् पृथक् । गालिभिस्ताडनैर्मूर्धहन नैर्द लबन्धनैः ॥ ८३० ॥ आस्ताम्बूलघातैश्च केशानां छेदनैरपि । एतैरन्यैश्च विविधैः कारणैर्योऽभिभूयते ॥ ३१ ॥ परिभूता इत्येष विश्रुतो जनसंसदि । एकवेश्यानिमित्तेन कामक्रोधविमोहितः || ३२ || ईर्ष्यया युध्यते यस्तु मत्सराङ्कः स उच्यते । गृहक्षेत्रादिहरणात् सीमाव्याजाच्च युध्यते ॥ ३३ ॥ देशलाभनिमित्ताच्च भूम्यङ्को नामतो हि सः । एकमुद्दिश्य सर्वान्वा बिरुदं पाठयेत्तु यः ॥ ३४ ॥ गाययेद्वादयेद्वाऽपि काला वा मदोद्धतः । आरुह्य महिषं दर्प (र्पाद् ) दिवा दीपं प्रदीपयेत् ॥ ३५ ॥ तृणानि विकिरन वीथ्यां विरुदाडूने निगद्यते शस्त्रविद्यावलेपेन युद्धवृत्या विजीविषुः ॥ ३६ ॥ युध्यते यस्तु स ज्ञेयो विद्याङ्को नाम नामतः । पित्रादिमारणोद्भूतं वैरं संस्मृत्य युध्यते ॥ ३७ ॥ वैराङ्क इति नामास्य कृतवान् सोमभूपतिः । कृतापराधकं राजा योधयेन्निग्रहाय यैम् ॥ ३८ ॥ तादृशेन द्वितीयेन द्रोहाङ्कः सोऽभिधीयते । कृत्वा पापानि यो मोहाद्विरक्तोऽभ्येत्य भूपतिः (तिम्) | ३९ ॥ १ A मुच्य । २ A गामनी, धामति । ३ A ङ्कसाः । ४ A स्येता । ५D र्वत्वाद् । ६D ढं ।' • A द्वाद । हा । ९ A यन । १० A तम् । २९ L Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy