SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १९६ " मानसोल्लासः । ततः सञ्जातशोभस्य मन्दा (दा) वस्थातु (स्तु) दन्तिनः । अतः (अन्तः) पञ्च मैंहे (दे) सप्त द्वादशेतित्व ( स ) मौरिताः ॥ ८१ ॥ पृष्टं मेढूं समं तु स्यादीषद्रक्ते च लोचने । कान्तिमान् करिणीलुब्धो नभश्च परिजिघ्रति ।। ८२ ॥ गजवीभ्यां पदं धत्ते द्विपेभ्यः परिकुप्यति । दर्शनीयो गजाघाती दन्ताभ्यां हन्ति भूरुहान् ॥ ८३ ॥ पांसुक्रीडनलोलः स्यात्पडून लेपनतत्परः । प्रथमान्त (तां) मवस्थां प्राप्तः सञ्चित उच्यते ॥ ८४ ॥ स्वल्पनिद्रो रुषायुक्तो जृम्भते यस्तु सन्ततम् । बहुक्रुद्ध रक्तनेत्रो कोपावस्था द्वितीयकी ॥ ८५ ॥ कुरुते बृंहितं शश्वदन्नं च परिवर्तयेत् । आलानं नाशु भजते शय्यां न प्रतिपद्यते ॥ ८६ ॥ वृक्षशाखां समालम्ब्य प्रसारयति कन्धराम् । गमने पाटवं धत्ते तृतीये प्रसवे गजः ॥ ८७ ॥ उच्छूनः कटदेशस्तु मुखं च परिशोभितम् । ऊँ (र्षा) मूलस्य योगेन स्रोतस विते तथा ॥ ८८ ॥ कż चुम्बति हस्तेन तिर्यग्वीक्षणतत्परः । अपसर्पति पश्चाच्च क्रोधनः सृकलेहनः ॥ ८९ ॥ अत्यासन्नमदो हृष्टो वारणः स्यात्प्रभेदने । दृश्यते तिलकप्रायं दानं यस्य कटद्वये || ४९० ॥ वाग्विभे (विभा) ति यतस्तस्मै कुप्येत्तिलकितं हि तत् । वितस्तिमात्रं वदने दानं गण्डस्थलान्तरे ॥ ९१ ॥ पुष्करे सीकरस्रावी निर्भयोऽर्धकपोलिकै' । गच्छन्नीषन्मदस्रावी दानतः प्रतिभूयसा ।। ९२ ।। [ अध्यायः ३ १ A स्तातु । २ Aव । ३D द्वगी । ४ D भः । ५D हा । ६ A द्धो त्वसौ सेयं F द्वे कसों । ७ A आर्षमूलस्य मलं च F ऊर्ष... मूलं च । ८ A सा । ९ D दौ । १० Dगी । ११ A को । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy