SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४ ] मानसोल्लासः । देव त्वद्वैरिकान्तानां स्नातानां नयनोदकैः । प्रलापजपसक्तानां मुद्रालीके करस्थितिः ।। ७७ । त्वत्कोप (पे) पावकः साक्षादासस्तव नराधिपः ( प ) । पतत्येष रिपौ यस्मिन् स भस्मै भवति क्षणात् ॥ ७८ ॥ दृश्यते सेतुरद्यापि राघवेण कृतो महान् । रावणो निहतः सङ्ख्ये सीता प्रत्याहृता यतः ॥ ७९ ॥ रावणाज्जातसन्त्रासो मारीचिर्मृगरूपधृक् । लोभयन्स्वर्णशृङ्गाद्यैर्विद्धो रामेण लीलया ॥ ८० ॥ भिन्नां शूर्पनखानासां निर्यद्रुधिर सन्ततिम् । दृष्ट्वा जुगुप्सितां सीतां जहास रघुनन्दनः || ८१ ॥ स वार्मंनवपुर्देयाँद्देवो निःश्रेयसं सताम् । पद्भ्यां लोकत्रयं क्रामन् यश्चकाराद्भुतं महत् ॥ ८२ ॥ अहङ्कारपरं वाक्यं वंशवीर्यश्रुतादिभिः । बध्यते यत्तदूर्जस्वि कथितं कविभिः पुरा ॥ ८३ ॥ कारागारे धृतः शक्रो बलानिर्जित्य सङ्गरे । तस्य मे दशकण्ठस्य विहाराहूत किं भयम् ॥ ८४ ॥ तद्वाचकैः पदैः साक्षादनुक्त्वा तस्य सिद्धये । भङ्गयन्तरेण कथनं पर्यायोक्तिरुदाहता ।। ८५ ।। रिपवस्तस्य भूपालाः सदाराः पाणिसम्पुटैः । पिवन्त्यरण्यमासाद्य नित्यं नवनवं जलम् || ८६ ॥ कापि कार्ये प्रवृत्तस्य यदि दैवसहायता । कथ्यते यत्र तत् ख्यातं समी (मा) हितमलङ्कृतम् ॥ ८७ ॥ रुष्टा (ट) प्रार्थयमानेन गौरीकण्ठग्रहो हठात् । 99 प्राप्तः शिवेन कैलासकम्पाद्रावणनिर्मितात् ॥ ८८ ॥ १७९ १ A त्वा । २ A मुजालोके । ३ A क्षासिस्त । ४ A स्मसान । ५A ची । ६ Aस । ७ A यादेवे । ८ A सह । ९ A यत्र दूर्जिस्विः । १० A त्या रण । ११ A खे । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy