SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ vvvvvvvv विंशतिः ४] मानसोल्लासः। सम्भारैः कथितैः पूर्व दर्शयेत्पादलाघवम् । धारापू(घा)तो विधिस्तस्याः कथितः पूर्वमूरिभिः ॥ ४८॥ खोच्छ(श्च)नं च तथा चान्ये प्रवदन्ति मनीषिणः । मतद्वयानुसारेण धाराघातैश्च खोञ्चैनैः ।। ४९ ॥ चतुर्वितस्तिकाशस्च्या विद्योत्कर्ष प्रदर्शयेत्। आदाय च ततः शस्त्रीं दीर्घा पश्चवितस्तिकाम् ॥ ५० ॥ कर्णोपान्ते तु विन्यस्य मुष्टिं परजयोर्जिताम् । वाम बाहुं प्रसार्याथ करशाखामुखैः स्पृशन् ॥ ५१ ।। शस्त्रीमुखं ततः पादैरुत्प्लवेत चरेदपि। निषीदेत्कूर्मसंस्थाने लाघवेन तथोत्पतेत् ॥ ५२ ॥ खोश्चयेदग्रघातेन दीर्घशस्त्र्याम(स्व)यं मृधेः(धे)। दीर्घासिधेनुके चित्र्यं(काचित्र) दर्शयित्वेति पार्थिवः ॥ ५३ ॥ ततः खड्गविनोदेन रञ्जयेत्प्रेक्षान् भृशम् । क्षुरिकोक्तप्रमाणेन गणयेत् खड्गमुत्तमम् ॥ ५४॥ पञ्चाशताङ्गुलैः श्रेष्ठः पञ्चत्रि(वि)शतिकोऽवरः । अनयोर्मध्यमानेन मध्यमः परिकीर्त्यते ॥ ५५ ॥ अव्रणः पोगलो(रो)पेतस्तिर्यग्भेदविवर्जितः । प्रणयुक्तोऽपि निस्त्रिंशो बिल्वकुञ्जरकुण्डलैः॥ ५६ ॥ वर्धमानध्वजच्छत्रस्वस्तिकैश्च व्रणैः शुभैः(भ)ः। मानहीनो विभिन्नश्च कुण्ठितो ध्वनिवर्जितः ॥ ५७ ॥ नेत्रचित्तविरोधी च वर्जनीयो दुरासदः । असिमरकतश्यामः पोगलैः(1): परिवर्जितः ॥ ५८॥ बाणबाहुनच्छेदी बाणाय शाङ्गिणा धृतः। कृपाणः शादलश्यामस्त वद्दीर्घपोगरः ॥ ५९॥ . १Fखांचनं। २ D च। ३ D जि। ४ A स्त्रा। ५ A वि । ६ A का। - A । 6 A छ । ९ A कथ्य । १० A प।११ A तु। १२ A कुंवि । १३ D धिं । १४ A वि । १५ A नव। १६ A न । १७ D लः। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy