SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। १५५ विंशतिः ४] इदानी प्रमोदापादकविनोदाः कथ्यन्ते । अत ऊर्ध्व प्रवक्ष्यन्ते विनोदा हर्षहेतवः ।। विंशतिः सङ्ख्यया ते स्युलक्ष्यलक्षणसंयुताः ॥१॥ क्षुरिकाखङ्गकोदण्डचक्रकुन्तगदादिषु । शस्त्रेषु विविधैन्यासैः शिक्षितच.तिजश्रमः ॥ २॥ तत्तद्विद्यान् समाहूय सेवकान्सचिवादिकान् । कुमारान् मण्डलाधीशान परमण्डलिकानपि ॥ ३ ॥ पण्डितान् काव्यकर्तश्च देशभाषाविशारदान् । पाठकान्गायकांश्चैव मृतमागधन्दिनः ॥ ४ ॥ अन्तःपुरपुरन्ध्रीश्च शुद्धान्तवरयोषितः। विलासिनर्मिनाकान्ताः प्रसिद्धाः पण्ययोषितः ॥ ५॥ अलङ्कृतास्तथा सर्वान्यथास्थानं निवेशयेत् । ततः स्वयं समुत्थाय प्रमोदनमथाचरेत् ॥ ॥६॥ घनं श्लक्ष्णं सितं वस्त्रं विलासपरिशोभितम् । आजानुलम्बिनं वृत्तं वीरकच्छादिवेष्टितम् ॥ ७ ॥ पञ्चवर्णैकपटैश्च चित्रपट्टैर्मनोहरैः। समन्ततो यथाशोभं समानाञ्चलमानतः ॥ ८॥ क्षरिकागर्भितं भव्यं नत्काञ्चनकल्पितम । दलं प्रसूतिसङ्काशं दृढप(स)मादिवेष्टितम् ॥ ९ ॥ तिलके पूर्णचन्द्राभे रचयेद्भुजमस्तके । चन्दनं घुसूणोपेतं हेमपट्टसमाकृति ॥१०॥ ललाटे तिलकं कुर्यान्मध्ये कज्जलरेखया । तस्याः पार्थे च रेखाभ्यों सिताभ्यां परिभूषयेत् ॥ ११ ॥ ... १A वि। २ A तू । ३ A ट । ४ A न्मा। ५A व । ६ D सा । ७ D भृ । ८ A श्रुतम् । %A तिः। १.A भ्यो। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy