SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १३८ मानसोल्लासः। [अध्यायः १५ सहकाररसेनापि पाटलोत्पलचम्पकैः । वासयेच्च यथाकालं पुष्पवासोऽयमीरितः ॥ २१॥ लवङ्गोशीरकपुरकान्तानलदचन्दनैः। सलिलामयकैङ्कोलपथ्याक-रसंयुतैः ॥ २२ ॥ विचूर्णितः समैरेभिः सुशीतामलवारिणां । चूर्णाधिवासिनः प्राह श्रीमंत्सोमेश्वरो नृपः ॥ २३ ॥ करकैर्मण्मयैः श्लक्ष्णः प्रवालारुणकान्तिभिः । चर्मपात्रैः सुरम्यैर्वा त्रिफलो(ला)परिशोधितैः ॥ २४ ॥ नालैश्च सुबहुच्छिद्रैः रौप्यस्फँटिककाञ्चनैः । सहितैस्तैः शुभकरैः सितवस्त्रावगुण्ठितः ॥२५॥ भृतं मुशीतलं तोयं निर्मलं मृदु वीजितम् । पिबेत्सौवर्णचषकैः शुक्तिभिर्वा विसैरपि ॥ २६ ॥ दिव्यं शरदि पानीयं हेमन्ते सरिदुद्भवम् । शिशिरे वारि ताडागं वसन्ते सारसं पयः ॥ २७ ॥ निदाघे नै_रं तोयं भौमं प्राकृषि पीयते । हंसोदकं सैंदा पथ्यं वार्स पेयं यथारुचि ॥ २८ ॥ सहजं निर्मलं वापि संस्कृतं गन्धवासनैः । पीयते सलिलं यत्तु पानभोगः स कीर्तितः ॥ २९ ॥ ॥ इति पानीयभोगः ॥१४॥ प्रोक्तः पानीयभोगोऽयं सोमेश्वरमहीभुजा । पादाभ्यङ्गोपभोगोऽयमधुना परिकीर्त्यते ॥ १६३० ॥ वामपार्श्वे शयानः सन्पादावभ्यञ्जयेत्सुखी । सर्पिषा शतधौतेन नवनीतेन वा नृपः ॥ ३१ ॥ दध्ना तैलेन पयसा तक्रेणापि युतेन वा । श्रीखण्डक्षोदनीरेण बदाः फेनकेन वा ॥ ३२॥ १ A व । २ A कांका । ३ A णः। ४ A नि। ५ C मान् । ६ D न्यै । ७ D F स्फा । ८A जीवि। ९ A ब । १. F त्सु। ११ A घेनि । १२ A तथा। १३ A य॑ते । १४ F भि। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy