SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अध्याय ३] मानसोल्लासः। प्रतिमासं क्षिपेद् वारं द्वात्रिंशमाडिकास्तियौ । नक्षत्रे दे पदे द्वे च नाड्यश्चैकादशापराः ॥ ६६ ॥ योज्यास्त्याज्याः पुनर्योज्या वारे नाडीषु पिण्डके । नक्षत्रे च पुनयोंज्यास्तिथिरेतायता भवेत् ॥ ६७ ॥ तिथौ वारेण संयुक्त सप्तभिश्च विभाजिते । अवशिष्टो भवेद् वार एवं वारविनिर्णयः ॥ ६८॥ पदे युक्तं तिथौ भागं चतुर्दशभिराहरेत् । चतुर्दशावधि ज्ञेयं धनं शिष्टमणं भवेत् ॥ ६९ ॥ आधे त्रयोदशे पश्च द्वितीये द्वादशे दश । एकादशे तृतीये च नाड्यः पञ्चदश स्मृताः ।। ७०॥ चतुर्थे दशमे तु स्यादेकोना विंशतिस्तु ताः । पञ्चमे नवमे नाड्यो द्वाविंशतिरुदीरिताः ॥ ७१ ॥ पष्ठेऽष्टमे च घटिकाश्चतुर्विशतिरीरिताः । सप्तमे घटिका ज्ञेयाः सङ्ख्यया पश्चविंशतिः ॥ ७२ ॥ मकरे सूर्यघटिकास्तिस्रः षद् च प्रवेशयेत् । कर्कटेऽप्येवमेव स्याद् घटिकास्तु वियोजयेत् ॥ ७३ ।। कुम्भे द्वादश विज्ञेयाः संयोज्या रविनाडिकाः। तावस्यो घटिका सिंहे रेचनीया विचक्षणैः ॥ ७४ ॥ मीने रुद्राश्च रुद्राय योज्याः सूर्यस्य नाटिकाः । तावत्य एव कन्यायां स्फोटनीया मनीषिभिः ।। ७५ ॥ मेषे रुद्रा दिशो नाज्यो मेलनीया धनाभिधाः । तुलायां नाडिकास्तास्तु वारणीया ऋणाभिधाः ॥ ७६ ॥ वृषेऽष्टौ षट् च नाड्यः स्युमिश्रणीया विपश्चिता । अपसार्यास्तु ता नाडयो वृश्चिके परिकीर्तिताः ॥७७॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy