SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसोमेश्वरभूपतिविरचितो मानसोल्लासः । अभीष्टफलदं सिद्धिसिद्धमन्त्रं गणेश्वरम् । कर्णताला निलोद्धृतविघ्नतूळलचं नुमः ॥ १ ॥ संवत्सखी जयत्येका काऽपि शुद्धा सरस्वती । यया स्वतः प्रर्बुद्धानां प्रकाशोऽतिप्रकाश्यते ॥ २ ॥ वन्दे भवलताबीजं लिङ्गरूपं महेश्वरम् । स(अ) व्यक्तमपि सुव्यक्तं यस्यान्तः सचराचरम् ॥ ३ ॥ कृष्ण कृष्णहर रक्ष मां विभो मां रमारमण माविभुं कुरु । ते हरे नरहरे नमोऽस्तु मे देहि देव पदमच्युताच्युतम् ॥ ४ ॥ नौमि वेदध्वनिवरं देवं धत्ते सदैव हि । नाभिपद्मोदरे विष्णोः कणद्भ्रमरविभ्रमम् ॥ ५ ॥ तं नमस्कुर्महे शक्रं देवानामपि दैवतम् । यो लोचनसहस्रेण विश्वकार्याणि पश्यति ॥ ६ ॥ यः सन्ततं तततमः पटलं विदीर्य सावित्रिक करशतैर्वमति प्रकाशम् । तं विश्वरक्षणपटुं परमेकमाद्य मादित्यमद्भुतविलासविधिं नमामि ॥ ७ ॥ १ B • बुद्धी • । २ A ० ० ० कृतक्षण ° | Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy