SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमत्रिंशतिः असत्य वर्जनाध्याय: ( १ ) परद्रोहवर्जनाध्यायः (२) अगम्यावर्जनाध्याय: ( ३ ) अभक्ष्य वर्जनाध्यायः ( ४ ) असूयावर्जनाध्यायः (५) पतितसङ्ग वर्जनाध्याय: ( ६ ) क्रोधवर्जना ध्यायः ( ७ ) स्वात्मस्तुतिवर्जनाध्यायः (८) दानाध्यायः (९) प्रियवचनाध्यायः (१०) इष्टापूर्वाध्याय: (११) अनुक्रमणिका. गोविप्रतर्पणाध्याय : ( १३ ) पितृतर्पणाध्याय: (१४) अतिथिपूजनाध्याय: ( १५ ) गुरुशुश्रूषणाध्यायः (२६) तपोऽध्यायः (१७) तीर्थस्नानाध्यायः (१८) दीनानाथ बन्धुभृत्यपोषणा ध्यायः (१९) शरणागतरक्षाध्याय: ( २० ) द्वितीयविंशतिः स्वाम्यध्यायः (१) राजगुणाः रसायनम् ४ 19 19 ६ 13 " अशेषदेवताभक्त्यध्यायः (१२) १० ११ " " 11 10 १२ 19 १३ "" २८ २९ 39 अमात्याध्यायः (२) मन्त्रिलक्षणम् पुरोहितलक्षणम् पञ्चाङ्ग निर्णय: गणितम् कोशाध्यक्षगणक लक्षणम् प्रतीहारलक्षणम् सान्धिविग्रहिकलक्षणम् लेखक लक्षणम् सारथिलक्षणम् ज्योतिर्विद्रणकलक्षणम् ३६ ३७ सेनापतिलक्षणम् धर्माधिकारिसभाध्यक्षलक्षणम सूदलक्षणम् वैद्यलक्षणम् अन्तःपुररक्षककुमारप रिचारक लक्षणम् राष्टाध्यायः (३) राष्ट्रपालन विवेकः करादानविवेकः देशजनरक्षा गजवन विभाग लक्षणम् वारिबन्धः वशाबन्धः अनुगतबन्धः आपातबन्धः अवपातबन्धः ३३ ३४ Aho! Shrutgyanam "" د. 23 ४० " "" رو ४१ " 39 ૨ ४२ ४४ "" " ४५ ४५ ४७ ४८ ४९
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy