SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३७ अध्यायः २० ] मानसोल्लासः। अन्तरारूढशूरेण खेटकद्वयधारिणा । ईदृग्गुणयुतं नागमारोहेद् विनयोगः ॥ ११९९ ॥ विज्ञातनामभिमौलैः कृत्तिकामपाणिभिः । अङ्गरक्षान्वितैः शूरैर्टनः सन्नारक्षकैः ॥ १२०० ॥ कक्षस्थैर्दशसाहस्तदर्धेळ सुरक्षितः । प्रकक्षे सचिवामात्य-कुमारे च घटान्वितः ॥ १२०१ ॥ मित्र-भृत्यबलैः पक्षे पापसायकधारिभिः। शक्ति-तोमर-निस्त्रिंश-कुन्त-मुद्रपाणिभिः ॥ १२०२॥ वरंवारणसम्बद्धैः मुभटैर्लक्षसम्मितैः । क्रमशः स्थापिर्योधैर्यथोदीरितनामभिः ॥ १२०३ ॥ नानायुधधरैवीरैरश्वारूढः सुशिक्षितैः । प्रकक्षेऽयुतयुग्मेन संवृतश्च महीपतिः ॥ १२०४ ॥ पृष्ठे भूमौ वशाल्डपुष्पकान्तरसंस्थितैः । अवरोधवधवृन्दै रक्षिभिः परिरक्षितैः ।। १२०५ ॥ घेनुकाव्याशिताशेन कोशेनाधिष्ठितस्तथा । तेषां तु पृष्ठरक्षार्थ नरवाजिबलं न्यसेत् ॥ १२०६ ॥ ईशी न्यूहरचनां विधाय परवीरहा । बजेदन्धिरिव क्षुब्धो निगिरन् परवाहिनीम् ॥ १२०७ ॥ इति सैन्यरचनालक्षणम् ॥ शूराणां सिंहनादैश्च खुरारावैश्च बाजिनाम् । महामात्रकरास्फालमातङ्गगलगर्जितैः ॥ १२०८ ।। भेरीमहारघोषैश्च काहलाशशनिस्वनैः । युद्धाशंसिमहातूर्यनिनादैः स्फोटयन् दिशः ॥ १२०९ ॥ १ D वर्म। २ ABC सन्नद्धसु, D वारवाणेन स। Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy