SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०६ मानसोल्लासः । [विंशतिः २ प्रशान्तदिङ्मुखो भूत्वा पोतकी नामभिः स्तुवन् । पाण्डपुत्रस्य मध्यस्य दश नामानि कीर्तयेत् ॥ ८५२ ॥ पाण्डवी पोतकी दुर्गा श्यामोमा चटकाभिधा। वाराही शकुनी कृष्णा श्वेतपक्षेति नामभिः ॥ ८५३ ॥ एतैरावाह्य विकिरदक्षतान् कुसुमैः समम् । ध्यायेच्च फाल्गुनं वीरं सर्वयोधधुरन्धरम् ॥ ८५४ ॥ किरीटी विजयः कृष्णो बीभत्सुः फाल्गुनोऽर्जुनः। सव्यसाची च पार्थश्च श्वेताश्वोऽय धनञ्जयः ॥ ८५५ ॥ " ॐ शिवे ज्वालामुखि बलिं गृहाण स्वाहा ॥ ॐ शिव शिवति भगवति चण्डे इदमयं मया लीलया समर्पितं गृहाण गृहाण ॥ आगच्छ वायुवेगेन शुभं कुरु कुरु स्वाहा ॥" __ अनेन मन्त्रेण त्रिपथे चतुष्पथे वो शिवाय बलिमयं दद्यात् । तोरणेषु नामान्येतानि कीर्तयेत् । सिद्धिदा जायते देवी पाण्डुपुत्रोपकारिणी ॥ ८५७ ॥ निःशब्दा होनशब्दा वा गच्छतो यदि दक्षिणम् । बजेत् कृष्णा तदा शस्ता शकुनज्ञस्य तोरणे ॥ ८५८ ॥ तोरणान्तनिवृत्तस्य पोतकी वामगा शुभा। अग्रे दक्षिणतः कृष्णा वामतः पुरुषः पुरः ॥ ८५९ ॥ एका ताराऽभयं विद्याद् द्वितीया कामदा भवेत् । तृतीया राज्यलाभाय व्रजन्ती दक्षिणां दिशम् ।। ८६० ॥ प्रथमं वामगा भूत्वा दक्षिणं यदि गच्छति । विनाश्य कुरुते कार्य पश्चात कृष्णा न संशयः ।। ८६१ ।। विपरीतक्रमे शेषा विपरीतफलप्रदा। न या नयक्रमाद् यान्ती मिश्रकार्याणि शंसति ॥ ८६२ ।। १ BC वा बलि । Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy