SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३३२ श्री शिवराजविनिर्मितो कुमुदीरितम् | कुसमधिष्ण्यानि शेषभान्यकुलानि च ॥ ३ ॥ तिथ वारे च नक्षत्रे ह्यकुले यायिनो जयः । कुलाख्ये स्थायिनो नूनं संधिश्चैव कुलाकुले ॥ ४ ॥ कुलाकुलम् २ १० ६ बु. आ. अ. मू. श. १ VM S अकुलम् ७ १३ ९ ११ र. च. बृ. श. १५ अ० कृ० पृ० पु० आ० पू० ६० स्वा० अ० उ० श्र० उ० इति कुलाकुलचक्रम् | ४ ८ Aho! Shrutgyanam कुलम् १२ १४ मं. शु. भ० रो० पु म० उ० चि० वि० ज्ये० पू० पू० भा० ध० रे० अथ लोहज्ञानम् । दस्रादिसप्तकेऽरण्ये पुष्यात्षष्ठे पुरान्तिके । चित्रादिसप्तके तोये क्षेत्रे वैश्वाच्चतुष्टये ॥ १ ॥ लोहं वर्षति मार्गेषु पूर्वा ( ) भाद्रपदात्रये । तिथिः पञ्चगुणा कार्या दिनभेन समन्विता ॥ ॥ त्रिभिर्भक्ता शेषमेकं जले लोहं विनिर्दिशेत् । द्वाभ्यां ग्रामे तथाssकाशे शेषं शून्यं यदा भवेत् || ३ || ब्रह्मयामले - तिथिः पञ्चगुणा भाढ्या त्र्याप्ता रूपादिशेषके । लोहं जले स्थले व्योम्नि ब्रूयान्नष्टस्थितिस्तदा ॥ ४ ॥ तिथेः प्राग्घटिकाः पञ्चदशोर्ध्वं वीक्षते शिवा । दश वामे दिशो दक्षे दशधाऽग्रे तिथिः क्रमात् || ५ || सहदेवमते - ऊर्ध्वदृक्तिथयः पादे दश वामभुजे दश । दक्षे च दश योगिन्यास्तिथिनाड्यस्तु संमुखम् || ६ || यत्रास्ति भैरवी दृष्टिस्तत्र लोहं प्रवर्षति । एतत्सर्वं प्रविज्ञाय तत्तत्स्थानं विवर्जयेत् ॥ ७ ॥ तिथिः पञ्चगुणा मासयुक्ता वसुभिरुद्धृता । शेषसंमितदिग्भागं गृह्णीयाद्ग्रामगेहयोः || ८ || तिथिर्द्विघ्ना भयुक् त्र्याप्ता शेषैके चलनं न हि । द्वाभ्यामर्थपथं १ क. नि मासधि ।
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy