________________
२८४
श्रीशिवराजविनिर्मितो
अथ चन्द्रारिष्टमङ्गः। जातकतिलके-कृष्णपक्षे ह्यदृश्यश्च दृश्यः पूर्णः सिते निशि । शुभाशुभेक्षितश्वन्द्रो न हन्ति रिपुरन्ध्रगः॥ १ ॥ गर्ग:-रात्री जातः सिते पक्षे दिवा जातः सितेतरे । चन्द्रारिष्टं न तस्य स्यापितृवत्तः स रक्षति ॥ २॥ आपूर्यमाणमूर्तिश्वेच्चन्द्रः सर्वग्रहेक्षितः । अरिष्टहारी पूर्णो वा सुहृद्भावेऽसितेक्षितः ॥ ३ ॥ जात. कतिलके-परमोच्चगतो रिष्टं शुक्रदृष्टः शशी हरेत् । क्षीणोऽपि शुभवर्गस्थो हरेद्वा शुभवीक्षितः ॥ ४ ॥ षष्ठसप्ताष्टमाञ्चन्द्राद्विपापा बलिनः शुभाः। प्रन्ति रिष्टं शुभैयुक्तास्तदंशस्थो विधुस्तथा ॥ ५ ॥ शुभद्वादशभागस्थः पूर्यमाणतनुः शशी। रिष्टहच्छुभभस्थो वा लग्नेशेनैव वीक्षितः ॥६॥ क्रूरवर्गस्थितश्चन्द्रो रिष्टहद्वर्गपेक्षितः । जन्मभेशो बली दृष्टः शुभैमित्रश्च रिष्टहृत् ॥ ७ ॥ लग्नस्थो जन्मराशीशो रिष्टहन्निखिलक्षितः । लग्नेशाद्द्वादशे षट्विसुखस्वाये शुभेक्षितः ॥ ८॥ ज्ञसितो द्वादशे चन्द्राल्लाभे क्रूरो गुरुश्च खे।रिष्टनो जन्मभेशो वा शुभदृष्टो बलोत्कटः॥९॥ होराप्रकाशे-आये तृतीये पष्ठे वा तुलाघटझषाश्रितः । यदि केतुर्भवेल्लग्नात्तदा रिष्टं न जायते ॥ १० ॥ सारावल्यां--सर्वैर्गगनभ्रमणदृष्टश्चन्द्रो विनाशयति रिष्टम् । आपूर्यमाणमूर्तिर्यथा नृपः स्वन्तया दृष्टः ॥ ११ ॥ चन्द्रः संपूर्णतनुः शुक्रेण निरीक्षितः सुहृद्भागे। कष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः ॥१२॥ परमोच्चे शिशिरतनु गुतनयनिरीक्षितो हरति रिष्टम् । जलमिव महातिसारं जातीफलवल्कलकथितम् ॥ १३ ॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्या हरन्ति कष्टफलम् । पापरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ १४ ॥ दृष्टः शुभैः समस्तैस्तेषां व्यंशे शशी: हरति रिष्टम् । लवणश्रुतिपूरणवन्नयनभवं दारुणं शूलम् ॥ १५॥ आपूर्यमाणमूर्तिदशभागे शुभस्य यदि चन्द्रः । रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजान् ।। १६ ।। सौभ्यक्षेत्रे चन्द्रो होरापतिना विलोकितो हन्ति । रिष्टं न वीक्षितोऽन्यैः कुलागन्ना कुलमिवान्यगता ॥ १७ ॥ क्रूरभवने शशाङ्को भवने शनिरीक्षितस्तदनुव । रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन ॥ १८ ॥ जन्माधिपतिर्बलवान्सुहृद्भिरभिवीक्षितः शुभैर्भङ्गम् । रिष्ट्रस्य करोति सदाऽभीरुरिव प्राप्तसङ्ग्रामः ॥ १९ ॥ जन्माधिपतिर्लग्ने सर्वेषां गोचरे पतितः । हन्ति निशाकररिष्टं यथैव शूलं कुवेराक्षः ॥ २० ॥ स्वोच्चस्थः स्वगृहेऽथवाऽपि सुहृदां वर्गेऽथ सौम्येऽपि वा संपूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽथवा । शत्रूणामवलोकने न पतितः पापैरयुक्तेक्षितो रिष्टं हन्ति सुदुस्तरं दिनपतिः पालेयराशिं यथा ॥ २१ ॥ शशिनि गते बुधसितयोराये क्रूरेषु
Aho! Shrutgyanam