SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । १८५ गर्गः श्रेष्ठाः सिंहाजचापेऽर्के मध्या ज्ञाकशिनो भगे । मीनकक्र्यालि दीर्घा मार्गेऽर्कः पृष्ठतः शुभः || २ || लल्लः - अथ भवति विजयसमयश्चैत्रे ज्येष्ठे च मार्गशीर्षे च । सद्योऽरिव्यसनेऽपि च महीपतेः शक्तियुक्तस्य || ३ || भृगुः - याने सूर्यो - दये चारा हनिबलक्षयम् । रोगं सौख्यं श्रियं भोगान्सैन्यनाशं क्रमात्फलम् ॥ ४ ॥ ललुः – उपचयकरे ग्रहदिने सिद्धिः क्रूरेऽपि यायिनां भवति । सौम्येऽप्यनुपचयस्थे न भवति यात्रा शुभा यातुः || ५ || ज्योतिष्प्रकाशे-जलयात्रा शुभा सोमे युद्धयात्रा शुभा वौ । पशोर्यानं बुधे त्याज्यं सौमे लोम न चालयेत् || ६ || रत्नकोशे - एकादशी द्वितीया त्रयोदशी पूर्णिमा तृतीया च । श्रेष्ठा प्रतिपदशमी सप्तमी पञ्चमी याने || ७ || बृहस्पतिः - सर्वाः स्युस्तिथयः शस्ताः शुक्ले त्वाद्यद्वयं विना । कृष्णे स्वन्त्यत्रयं चैव षष्ठीं रिक्तां परित्यजेत् ॥ ८ नारद: - पष्ट्यष्टमद्वादशीषु रिक्तामावर्जितासु च । यात्रा शुक्ले प्रतिपदि निधनायाधनाय च ॥ ९ ॥ ज्योतिष्प्रकाशे - श्रुत्यादित्यान्त्ययुग्मार्क - मृगमैत्रैर्गतिः शुभा । मध्यमा वारुणं ज्येष्ठात्रयं भाग्यं स्थिरैर्भवेत् ॥ १० ॥ चित्रात्रयाज पादार्द्राय माग्निपितृसाभम् । रिक्तामाद्वादशीः षष्ठी जन्मभं गमने त्यजेत् ॥ ११ ॥ रत्नमालायां - हस्तेन्दुमैत्रश्रवणाश्वितिष्यपौष्णश्रविष्ठाश्च पुनर्वसुश्च । श्रेष्ठानि धिष्ण्यानि नव प्रयाणे त्यक्त्वा त्रिपञ्चादिसप्तताराः ॥ १२॥ दैवज्ञवलमे - आर्द्राविशाखा बहु लाजयाम्यचित्रामयास्वातिभुजङ्गमानि । प्रोक्तानि याने न शुभप्रदानि शेषाणि नेष्टानि न निन्दितानि || १३ || शूलं ज्येष्ठेन्दुमन्दाः प्राक् प्रत्यग्ब्राह्मार्कभार्गवाः । याम्येऽन्त्यपञ्चधिष्ण्येज्या ज्ञारार्यमभमुत्तरे ॥ १४ ॥ चन्द्रे मन्दे न च माचीं न गच्छेद्दक्षिणां गुरौ । न प्रतीचीं ral शुक्रे बुधे भीमे न चोत्तराम् || १५ || ज्योतिष्प्रकाशे - नोल्लङ्घ्या वायुवह्रिस्था रेखाः सप्तारिकेऽग्निभात् । यदि लग्नविशुद्धिः स्यान्न दुष्टं परिघादिकम् ॥ १६ ॥ गर्गः - प्रागादि सप्त सप्त स्युः कृत्तिकादीनि भानि तु । तत्राग्न्यनिलदिग्रेखा परिघाख्यां न लङ्घयेत् ॥ १७ ॥ श्रीपतिः - प्रयोजनेष्वात्ययिकेषु भूपतिर्विलङ्घ्य रेखामपि पारिधीं व्रजेत् । विहाय दिक्शूलसमायानुडून्यदि स्वग्लिप्रविशुद्धिराप्यते ॥ १८ ॥ नारदः प्रेय्यां पूर्वदिग्धिण्ण्यैर्विदिशचैवमेव हि । दिग्राशयः स्युः क्रमशो मेषाद्याश्च पुनः पुनः ।। १९ ।। व्यासः -- - ध्रुवैर्मिश्रर्न पूर्वाह्णे वासरा न तीक्ष्णभैः । नापराधे तथा क्षिषैवर्दन्ति गमनं शुभम् || २० || मृदुभिर्नरजन्यादौ निशामध्ये वरोग्रभैः । न चरैः शर्वरीशेषे कुर्वीत गमनं C - १. 'शे कर्णा । २४ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy