SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीशिवराजविनिर्मितो- अथ मासनिर्णयः । माघ फाल्गुन वैशाखज्येष्ठमासाः शुभावहाः । विवाहे मार्गशीर्षोऽपि देवलस्य मतेन च ॥ १ ॥ नारदः - माघफाल्गुनवैशाखन्येष्ठमासाः शुभप्रदाः । मध्यमः कार्तिको मार्गशीर्षो वै निन्दिताः परे || २ || न कदाचिदशर्क्षेषु भानोराद्राप्रवेशनात् । विवाहं दैवतानां च प्रतिष्ठां चोपनायनम् ॥ ३ ॥ पौषेऽपि मकरस्थेऽर्के चैत्रे मेषगते रवौ | आषाढे मिथुनादित्ये केऽप्याहुः करपीडनम् ॥ ४ ॥ चान्द्रो देवो मानुषो वा सौरो देशानुसारतः । शुचिः शुक्लनवम्यन्तो ग्राह्यो लग्ने च कार्तिकः ॥ ५ ॥ ज्येष्ठे न ज्येष्ठयोः कार्यं नृनार्योः पाणिपीडनम् । तयो - रेकतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् || ६ || नारदः— - अप्रबुद्धो हृषीकेशो यावत्तावन्न मङ्गलम् । उत्सवे वासुदेवस्य दिवसे नान्यमङ्गलम् ॥ ७ ॥ न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि च । नाऽऽद्यगर्भसुतस्याथ दुहितु करग्रहः ॥ ८ ॥ नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्च परस्परम् । ज्येष्ठमासे तयोरेको ज्येष्ठः श्रेष्टश्व नान्यथा ॥ ९ ॥ शुक्ते तु सुभगा मान्या कृष्णपक्षेऽनृतप्रिया । दिवा भर्तुः प्रिया रात्रौ पित्रर्चनरता च सा ॥ १० ॥ इति मासनिर्णयः । १५२ अथ तिथ्यादिशुद्धिः । नारदः - मासान्ते पञ्च दिवसांस्त्यजेद्रिक्तामथाष्टमम् । विष्टिं च परिघस्यार्धं व्यतीपातं च वैधृतिम् || १ || विधिरने - पञ्चदश्यष्टमी रिक्ता वर्ज्या - श्वान्याः शुभावहाः । केचित्कृष्णाष्टमीं प्राहुर्विवाहेषु वयोत्यये ॥ २ ॥ नारदः पौष्णधात्र्युत्तरामैत्रमरुच्चन्द्रार्कपैतृभैः । समूल भैरविद्धैस्तैः स्त्रीकरग्रह इष्यते ॥ ३ ॥ गर्गः - मघायाः प्रथमे पादे मूलस्य प्रथमे तथा । रेवत्याश्च चतुर्थाशे विवाहः प्राणनाशनः || ४ || लग्न लाभावे ज्ञेयम् । भगर्क्ष सर्वसौभाग्यकरं स्त्रीणां विशेषतः । कुतस्तर्हि वराहाद्यैर्गर्हितं पाणिपीडनम् ॥ ५ ॥ ज्योतिष्प्र• काशे - कीर्तितो मुनिभिः सर्वैः पुष्यः सर्वार्थसाधकः । इति सत्यपि चोद्वाहे निन्दितः केन हेतुना ॥ ६ || अनयोरुत्तरं वृन्दावने - प्राचेतसः प्राह शुभं भगक्ष सीता तदूढा न सुखं सिषेवे । पुष्यस्तु पुष्यत्यतिकाममेव प्रजापतेराप स शापमस्मात् ॥ ७ ॥ वेधादिसर्वनक्षत्रशुद्धिस्तत्तत्प्रकरणस्था ज्ञातव्या । इति तिथ्यादिशुद्धिः । १. हे विषुवत्य Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy