SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आदर्श पुस्तकोल्लेख पत्रिका ज्योतिर्निबन्धस्यास्य शोधनार्थमादर्शपुस्तकानि यैः परहितेच्छुभिः प्रहितानि तन्नामानि पुस्तकसंज्ञाश्च प्रदर्श्यन्ते (क.) इति संज्ञितं पुस्तकं - खेडग्रामनिवासि कै० रा. रा. नागुभाऊ वकील इत्येतेषाम् । अस्य लेखनकाल: श० १७०१. ( ख ) इति संज्ञितं पुस्तकं - पुण्यपत्तनस्थ - करंबेळकरोपाल रा. रा. गोपाळ महादेव इत्येतेषाम् । ( ग . ) इति संज्ञितं पुस्तकं - पुण्यपत्तनस्थ वे० शा ० सं० रा. रा. राघवाचार्यरामानुज इत्येतेषाम् | त्रुटितमेतत् । ( घ.) इति संज्ञितं पुस्तकं - पुण्यपत्तननिवासिनां वे. शा. सं. रा. रा. विनायकशास्त्री शेवगांवकर इत्येतेषाम् । काश्यां शिला मुद्रितमेतदस्य मुद्रणकालः संवत् १८३४. समाप्तेयमादर्श पुस्तकोल्लेख पत्रिका | Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy