________________
ज्योतिर्निबन्धः ।
अथ पुण्यकालविशेषः ।
--
निरंशः सविता यत्र तद्दिने स्नानमाचरेत् । दानं चाप्यक्षयं प्रोक्तं रहस्यं मुनिभिः स्मृतम् ॥ १ ॥ पुण्यं बहुतरं सूर्ये निरंशे मुनयो विदुः । अंशकं प्राप्य दानानि नैव गृह्णाति भास्करः ।। २ ।। नारदः - - आक्रान्तगतयो राज्योरन्तराल महर्पतेः । विज्ञेयं विम्वमध्यं तदहः सम्यङ्महत्फलम् ॥ ३ ॥ कालनिर्णय —— कर्केऽतीतं मृगे पूर्वे रात्रौ चैव कदाचन । सौरव्रतं न कुर्वीत यदीच्छेत्सुतजीवितम् ॥ ४ ॥ यस्मिन्दिने निरंशः स्यात्संस्कृतोऽर्थोऽयनांशकैः । तद्दिनं च महत्पुण्यं रहस्यं मुनिभिः स्मृतम् ॥ ५ ॥ संक्रान्त्युत्तरभो - गिन्यो यदि स्युर्यामिनीमुखे । तदा पूर्वदिनं पुण्यं स्नानदानादिकर्मसु ॥ ६ ॥ * संपूर्ण चार्धरात्रे चेद्यदा संक्रमते रविः । तदा दिनद्वयं पुण्यं स्नानदानादिकर्मसु ॥ ७ ॥ कार्मुकं च परित्यज्य मृगं याति दिवाकरः । प्रदोषे चार्धरात्रे वा तदा भोगः परेऽहनि ॥ ८ ॥
अथ पुण्यकालानयनम् ।
सिद्धान्तशिरोमणौ- षष्टिनबिम्बं ग्रहयुक्तिभक्तं संक्रान्तिनाड्योऽखिलधर्मकृत्ये । वेस्तु ताः पुण्यतमा हः स्वसंक्रान्तिगो मित्रफलं विधत्ते ॥ १ ॥ भानोर्गतिः स्वदशभागयुक्तार्दिता स्याद्विम्बं विधोस्त्रिगुणिता युगशैलभक्ताः । व्यङ्घ्रीषवः सचरणा ऋतवस्त्रिभागयुक्ताद्रयो नव कुजास्त्रिलवाधिकाक्षाः ॥ २ ॥ बिम्बकलाः - रवेः ३३, इन्दो: ३३, भौमस्य ४ । ४५, ज्ञस्य ६ । १५, गुरोः ७ । २०, कवेः ९ । ०, शनेः ५ । २० । ग्रहसंक्रान्तौ प्राकृतः पुण्यकाल उभयत्र । २० १६, चं० १ । १३, मं० ४, बु० ३, बृ० ४, शु० ४, श० ६, रा० ८, के० ८ । होलिकाग्रहणभानुकायने प्रेतदाहमिति पञ्चकं स्मृतम् । तत्परेऽहनि करोति मृत्युकृत्सर्वकर्मसु विगर्हिता ( तं ) बुधैः ॥ ३ ॥ 1 गर्गः - यस्य जन्मक्षमासाद्य रविसंक्रमणं भवेत् । तन्मासाभ्यन्तरे तस्य वैरक्लेशधनक्षयाः || ४ || तगरसरोरुहपत्र रजनीसिद्धार्थलोधसंयुक्तः । स्नानं जन्मक्षगते रविसंक्रमणे नृणां शुभदम् ॥ ५ ॥
अथ संक्रान्तिस्नानम् ।
देवीपुराणे - कुक्कुमं रोचनामसीमुराचन्दनवालकम् । हरिद्राचन्द्रसंयुक्तं मेषे
पचभिदं चतुर्थ चरणम्यस्थासेन पूर्वमुकम् (श्लो० ३८ )
१ ख. ग्रहावर्स' । व. ग्रहस्व । २ क. 'तार्थताऽस्य बिम्ब ।
१३
९७
Aho! Shrutgyanam