SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ संस्कृत बुश्चकाली । बोटा । बोलम् । भूनागः । भूषणम् । भूलता। मयूरजंघा । महावृक्षम् । महाराष्ट्री | महानुषदेवता | मागफलम् । मारिषा । मालुकापत्रम् | माही । वीरम् । भद्रः । भव्यम् । भद्रेोत्कटा भारवाहिनी । ( बसमा ) नीकिनी । * वसुः । भून एका । मूँगफली वगहक्रांता । गण्डोग्रा वल्लूरम् । हडताल एण्डांगतानः । वह त्रिः । 3 मोरट: : । यज्ञतः । यमचिया । रक्तवीजा । परिशिष्टनामानि । राविहासकः राजावर्तः । राजा । भाषा बी छु। बूटी अलम्बुषा द्रजटा । फुनसत्व * रुधिरम् । देवदाह । जीवन्तो कर्मरंग रोहिणी । भादांवतक लक्ष्मी । संस्कृत भरमन्तक भतीस पोहकरमूल रावसो | अरतु वराहः । थोक वकः । मरहट, वज्र 'ल्ली शतावर वज्रकर्णम् माजू वज्रीकंइः माठा अंकोट सोमलता कच्चीइमली वाष्पिका। वेत्राग्रम् | शकारिः । शन कन्दः 1 शतता । शाकम् । शालिचः । ( ४४३ ) भाषा राई, सुरा दूपरि मेरी तांबा नेमबीज बडी धरणी लोहा धन्धक लज्जासु सुखामांस Diar श्वेतबला मथुरा सो भवनमक हाडजोड शाकरवन्दी हिंगुपत्री चौलाई वंशसदृशा कचनार चर्मक षाकन्द शतावरी पटोक शमठशाक मूंगफली हारसिंगार वस्तु ग्लेच्छाख्यमिति विश्वः गोविन्दमणि दोळा धगंधपाषाणः पामारिगष राजपलांड को वसुरिति । Ano! Shrutgyanam
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy