SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ भावप्रकाशनिघण्टुः भा. टी. । रालतैलगुणाः । तैलं सर्जरसोद्भूतं विस्फोटवणनाशनम् । कुष्ठपामाकमिहरं वातश्लेष्मामयापहम् ॥ २२ ॥ ( ३३८ ) शलका तेल- विस्फोटक, व्रण, कोट, खुजली, कुमि, वात और कक रोगोंको दूर करता है ॥ २२ ॥ तैलं स्वयोनिगुणकृद्राग्भटेनाखिलं स्मृतम् । अतः शेषस्य तैलस्य गुणा ज्ञेयाः स्वयानिवत् ॥२३॥ इति तेल वर्गः । वाग्भटने लिखा है जो जो तेड़ जिन २ इयोंले उत्पन्न होता है, उस उस तेल का अपने कारण द्रव्यके समान गुण जानना चाहिये ॥ २३ ॥ इति श्री विद्यालंकारपंडित शिवरामवैद्य कृतशि प्रकाशिका भाषा तैलवर्गः समाप्तः ॥ १७ ॥ मधुवर्गः १८. मधु । मधुमाक्षिक माध्वी कक्षौद्र सारच मीरितम् । Marathi goपरसोद्भवम् ॥ १ ॥ मधु शीतं लघु स्वादु रूक्षं ग्राहि विलेखनम् । चक्षुष्यं दीपनं स्वर्ये व्रणशोधनरोपणम् ॥ २ ॥ सौकुमार्य्यकरं सूक्ष्मं परं स्रोतोविशोधनम् । कषायानुरसं वादि प्रसादजनकं परम् ॥ ३ ॥ वर्ण्य मेधाकरं वृष्यं विशदं रोचनं हरेत् ।
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy