SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ (२२) भावप्रकाश ( हरीतक्यादि) निघण्टुकी सूची । 1 पृष्ठ. १९१ अम्लवेतसम् । १९२ वृक्षाम्हम् | १९३ चतुरालं पंचाय्लम् । १९३ परिभाषा | बटादिवर्गः । १२४ वरस्य नामानि गुणाश्च : १९४ प्रश्वत्थः १९५ पिपलभेदः १९५ प्रश्वत्थभेदः । विषय. १९५ उदुम्बरः । १९६ मल यूः । १९६ प्लक्षः । १९६ शिरीषः । १९७ श्रीरिवृक्षाः पंचपल्वलाः । १९८ शाळः । १९८ शाल भेदः । १९८ शल्लकी । १९९ शिशिपा । १९९ कुक्कुभः। २०० असनः । २०० खदिरः । २०१ श्वेतखदिर: २०१ इरिमेदः । २०१ रोहितकः । २०२ किकिरातः ॥ पृष्ठ. २०२ अरिष्टकः । २०२ पुत्रजीवः । २०२ इंगुरुः । २०३ जिंगिनी । २०३ तालः २०३ तुणी । २०४ भूर्जपत्रः । २०४ पलाशः । २०५ शाल्मली । २०५ मोचरसः । २०५ कूटशाल्मलिः । २०६ धत्रः । २०६ धन्वंगः । २०६ करीरः । २०७ शाखोटः । २०७ वरुणः । २०० कटभी । २०८ गोलीढः । २०८ अंबु शिरीषका । २०९ शमी । २०९ सप्तपर्णः । २०९ तिनिशः । २०९ भूमिसहः । धातुवर्गः । विषय. Aho S५१० धातूनां लक्षणानि गुणाश्च । rotay :
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy