________________
भावप्रकाश निघण्टुः भा. टी.
रत्नमणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ १६६ ॥ वज्रं गारुत्मतं पुष्परागो माणिक्यमेव च । इंद्रनीलश्च गोमेदं तथा वैदूर्य्यमित्यपि ॥ १६७ ॥ मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै तव ।
( २४२ )
विष्णुधर्मोत्तरेऽपि । मुक्ताफलं हीरकश्च वैदूय्ये पद्मरागकम् ॥ १६८ ॥ पुष्पराजं च गोमेदं नीलं गारुत्मतं तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥ १६९॥
नपुंसकमें रत्न पुँलिग और खीलिङ्क में मणि शब्दका प्रयोग होता है । वह रत्न पत्थर के भेद और मोती आदि हैं धमरकोश ने भी लिखा है कि मणि शब्द हीरा आदि पत्थर और मुक्ता आदि हड्डी विशेषके वाचक हैं। वज्र ( हीरा ), गारुत्मत ( पत्रा ), पुष्पराज ( पुखराज ), (माणिक्य) ( माणक ) इन्द्रनील ( नीलम ), गोमेद, वैडूर्म्य, मोती और मूँगा यह नव रत्न हैं । विष्णुधर्मोत्तर पुराण में भी मुक्ताफल, हीरा वैडूर्य पद्मराग, पुष्पराज, गोमेद, नीलम, गारुत्मत और मूँगा यह नौ महारत्न कहे हैं । १६५-१६९
हरिकम् । हीरकः पुंसि वज्रोऽस्त्री चन्द्रोमणिवरश्च सः । स तु श्वेतःस्मृतो विप्रो लोहितः क्षत्रियः स्मृतः १७० ॥ पीतो वैश्योऽसितः शूद्रः चतुर्वर्णात्मकश्च सः । रसायनो मतो विप्रः सर्वसिद्धिप्रदायकः ॥ १७१ ॥ क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः स्मृतः । वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दाढर्यकृत् ॥ १७२ ॥ शूद्रो नाशयति व्याधीन् वय स्तंभं करोति च ।