SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ( २१६.) भावप्रकाशनिघण्टुः भा. टी. । और उष्ण होती है। लोहेवाले पहाडकी शिलाजीत - जटायुके पक्षके समान काली, तिक्त और लग्णानुरस होती है । पाकमें कटु शीतन और सबमें श्रेष्ठ, शिलाजीत मानी जाती है ।। ७९-८५ ॥ रसः । रसायनामिके पारदो रस्यते यतः । ततो रस इति प्रोक्तः स च धतुरपि स्मृतः ॥ ८६ ॥ रसायन करने लोग जिस लिये पारदको रसन करते हैं, इस लिये पारद को रल कहते हैं और धातु भी कहते हैं ॥ ८६ ॥ पारदम् । शिवांगात्मच्युतं रेतः पतितं धरणीतले । तद्देहसारं जातत्वाच्छुक्क मच्छमभूच्च तत् ॥ ८७ ॥ क्षेत्रभेदेन विज्ञेयं शिववीय्यै चतुर्विधम् । · रक्तं तथापी कृष्णं तत्तु भवेत् क्रमात् ८८॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च खलु जातितः । श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने ॥ ८९ ॥ धातुवेधे तु तत्पीतं खे गतौ कृष्णमेव च । पारदो रसधातुश्च रसेन्द्रश्च महारसः ॥ ९० ॥ चपलः शिववीर्यश्व रसः सृतः शिवाह्वयः । पारदः षडूः स्निग्धस्त्रिदोषघ्नो रसायनः ॥ ९१ ॥ योगवादी महावृष्यः सदा दृष्टिबलप्रदः । सर्वामयदरः प्रोक्तो विशेषात्सर्वकुष्टनुत् ॥ ९२ ॥ स्वस्थ रसो भवेद्राबद्धो ज्ञेयो जनार्दनः । रंजितः क्रामितश्चापि साक्षादेवो महेश्वरः ॥ ९३॥
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy