SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ हरीतक्यादिनिघण्टुः भा. टी.। (७९) रेणुका। रेणुका राजपुत्री च नन्दनी कपिला द्विजा ॥ ४॥ भस्मगंधा पाण्डुपुत्री स्मृता कौंती हरेणुका । रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः ॥५॥ पित्तला दीपनी मेध्या पाचनी गभपातिनी। बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् ॥ ६॥ रेणुका, राजपुत्री, नन्दनी, कपिला, द्विजा, भरमगन्धा, पाण्डुपुत्री, कौन्ती तथा हरेणुका यह रेणुकाके नाम हैं। रेणुका-पाकमें कटु, तिक्त, अनुष्णा, कटु, हलकी, पित्तकारक, दीपन, बुद्धिधर्धक, पाचन,गर्भको गिरानेवाली, कफ और वातको नष्ट करनेवाली सया प्यास, कण्डू, विष और दाहको दूर करनेवाली है॥४-६ ॥ ग्रन्यिपर्णम् । प्रन्थिपणे ग्रन्थिकं च काकपुच्छं च गुत्थकम् । नीलपुष्पं सुगन्धं च कथितं तैलपर्णिकम् ॥७॥ ग्रंथिपण तिक्ततीक्ष्ण कटूष्णं दीपनं लघु । कफवातविषश्वासकण्डदौर्गध्यनाशनम् ॥ ८॥ अन्यिपर्ण, ग्रन्थिक,काकपुन्छ, गुत्थक,नीलपुष्प,सुगन्ध और तैलपणिक यह प्रन्थिपर्णके नाम हैं। प्रन्थिपर्ण-तिक्त, तीक्ष्ण, कटु, उष्ण, दीपन, हलका तथा कफ, वात, विष, श्वास, कण्डु पौर दुर्गन्धको नष्ट करता है ।। ७॥ ८॥ । स्थाणेयकम् । स्थौणेयकं बर्हिबर्ह शुकबह च कुक्कुरम् । शीर्ण रोम शुकं चापि शुकपुष्पं शुकच्छदम् ॥९॥ स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत्।
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy