SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ કેડ મુનિ સાથે શિવરમણ વ. નારદમુનિ એકાણું લાખ મુનિ સાથે સિદ્ધિપદ પામ્યા. રામ ભરતાદિક ત્રણ કોડ મુનિ સાથે નિર્વાણ પામ્યા. થાવસ્થા તથા શુકમુનિએ હજાર હજાર મુનિ સાથે સંસાર છે.. શેલગ મુનિ પાંચસે મુનિ સાથે મિક્ષસ્થાન પામ્યા. नमस्कारसमो मंत्रः शत्रुनयसमोगिरिः। चीतरागसमोदेवो न भूतो ब भविष्यति ॥१॥ कृत्वा पापसहस्त्राणि हत्वा जंतुशतानिच । इदं तीर्थ समासाद्य तियचापि दिवंगताः ॥२॥ एकैकस्मिन् पदेदत्ते शत्रुजयगिरि प्रति. भवकोटि सहस्त्रेभ्यः पातकेभ्यो विमुच्यते. ॥३॥ छठेणं भत्तेणं अण्पाणएणं च सत्त नत्ताओ. जो कुणइ सित्तुंने सो तइय भवे लाइ सिद्धिम् ॥ ४॥ नवि तं सुवनभूमी भूसणदाणेण अन्नतिथ्थेसु जं पावइ पुण्णफलं पूयान्हवणेण सित्तुंने ॥५॥ जकिचिनाम तिथं सगे पायाल माणुसे लोए. तं सत्यमेव बिठं पुंडरिए दिए संते ॥६॥ - Aho! Shrutgyanam
SR No.034196
Book TitleGirnar Mahatmya
Original Sutra AuthorN/A
AuthorDaulatchand Parshottamdas
PublisherJain Patra
Publication Year1910
Total Pages274
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy