SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ૧૫ દ્રમાં ઝંપાપાત કરાવનારી દ્વારકાનગરીમાં દશ ધનુષની તનુ ધારણ કરનાર શ્રી અરિષ્ટનેમિ ભગવાન સમાન વયવાળા વમિત્રોની સાથે શ્રી કૃષ્ણ વાસુદેવની આયુદ્ધશાળામાં. छजलाशयाख्याः सरसि प्रसिद्धा द्विजिशब्दो भुजगेषु यत्र । खलोक्तिरेवौकसि तैलकस्य कीनाशवाची यम एव नान्यः ॥ यास्मन् सदाना श्व दंतिनोपि कथं न वास्तव्यजना भवेयुः सरांस्यपि स्युः कमलाकराणि कथं न तन्मानवमंदिराणि ॥ वाप्योऽपियस्मिन् सुपयोधराः स्युः कथं पुनर्न प्रमदासमूहाः निःस्वा लभंतेपि गले वरेच्छा हारान् पुनर्नो कथमिभ्यदाराः॥ Aho! Shrutgyanam
SR No.034196
Book TitleGirnar Mahatmya
Original Sutra AuthorN/A
AuthorDaulatchand Parshottamdas
PublisherJain Patra
Publication Year1910
Total Pages274
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy